SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व पराक्रमा. उत्तराध्या मेव बन्धसम्भवात् , उक्तं हि-"सिय तिभागे सिय तिभागतिभागे” इत्यादि, ततस्तस्य कादाचित्कत्वेन विवक्षि | तत्वात्तद्वतश्च कस्यचिन्मुक्तिप्राप्तेस्तद्वन्धानभिधानमिति भावः, अपरं च 'असातवेदनीयं' शारीरादिदुःखहेतुं कर्म बृहद्वृत्तिः चशब्दादन्याश्चाशुभप्रकृतीः 'नो' नैव भूयोभूयः 'उपचिनोति' बनाति, भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्त॥५८५॥ संयतगुणस्थानवर्तितायां तद्वन्धस्यापि सम्भवात् , अन्ये त्वेवं पठन्ति-'सायावेयणिजं च णं कम्मं भुजो भुजो उवचिणाति' इह च शुभप्रकृतिसमुच्चयार्थश्चशब्दः, शेषं स्पष्टम् , 'अनादिकम्' आदेरसम्भवात् , 'चः' समुच्चयार्थों योक्ष्यते 'अणवयग्गन्ति अनवदत्-अनपगच्छत् 'अग्रं' परिमाणं यस्य सदाऽवस्थितानन्तपरिमाणत्वेन सोऽयमनवदग्रोऽनन्त इत्यर्थस्तं, प्रवाहापेक्षं चैतत् , अत एव 'दीहमद्धंति मकारोऽलाक्षणिकः दीर्घाद्धं' दीर्घकालं दी? वाऽध्या-तत्परिभ्रमणहेतुः कर्मरूपो मार्गो यस्मिंस्तत्तथा,चत्वारः-चतुर्गतिलक्षणा अन्ताः-अवयवा यस्मिंस्तचतुरन्तं संसारकान्तारंक्षिप्रमेव-शीघ्रमेव 'बीतीवयति'त्ति 'व्यतिव्रजति विशेषेणातिकामति, किमुक्तं भवति ?-मुक्तिमवाप्नोति २२ । एवमभ्यम्तश्रुतेन च धर्मकथाऽपि विधेयेति तामाह-'धर्मकथया' व्याख्यानरूपया निर्जरां जनयति, पाठान्तरतश्च प्रवचनं 'प्रभावयति' प्रकाशयति, उक्तं च-"पावयणी धम्मकही वादीणेमित्तिओ तबस्सी य। विजा सिद्धो। य कवी अट्टेव पभावगा भणिया ॥१॥" 'आगमिसस्सभहत्ताए'ति सूत्रत्वादागमिष्यदिति-आगामिकालभावि । १ स्यात्रिभागे स्यात्रिभागत्रिभागे २ प्रावचनी धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्या सिद्धश्च कविरदैव प्रभावका भणिताः ॥१॥ -05-0CHOCOLAXMOROSC ॥५८५॥ Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy