SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 2564 उत्तराध्य. नमनुवर्त्तनं तत्र वर्त्तते, कोऽर्थः ?-अव्यवच्छेदं करोति, ततः श्रुतस्यानाशातनायामनुपजने वा वर्तमानः तीर्थमिह । सम्यक्त्व गणधरस्तस्य धर्मः-आचारः श्रुतधर्मप्रदानलक्षणस्तीर्थधर्मः यदिवा तीर्थ-प्रवचनं श्रुतमित्यर्थस्तद्धर्मः-खाध्यायस्त पराक्रमा. बृहद्वृत्तिः मवलम्बमानः-आश्रयन् महती बहुतरकर्मविषयत्वान्निर्जराऽस्येति महानिर्जरो महत्-महाप्रमाणपर्यवसितत्वेन ॥५८४॥ प्रशस्यं वा मुक्त्यवाप्त्या पर्यवसानम्-अन्तः कर्मणो भवस्य वा यस्य, चस्य गम्यमानत्वान्महापर्यवसानश्च भवति, मुक्तिभाग् भवतीति हृदयम् १९ । गृहीतवाचनेनापि संशयाधुत्पत्तौ मुदा प्रष्टव्यमिति प्रतिप्रच्छनावसर इति || Pातामाह-तत्र प्रथमं कथितस्य सूत्रादेः पुनः प्रच्छन्नं प्रतिप्रच्छन्नं तेन सूत्रार्थतदुभयानि विशोधयति, संशयादिमा-10 ४.लिन्यापनयनेन विशुद्धानि कुरुते, तथा काङ्क्षा-इदमित्थमित्थं च ममाध्येतमुचितमित्यादिका वाञ्छा सैव मोह यति 'अन्यत्रापी'ति वचनादनीयरि काङ्खामोहनीयं कर्म अनभिग्रहिकमिथ्यात्वरूपं 'व्युच्छिनत्ति' विशेषेणापनयति २० । इत्थं विशोधितस्यापि सूत्रस्य मा भूद्विस्मरणमिति परावर्त्तनाऽवसरः, तत्र च 'परियट्टणाए'त्ति सूत्रत्वात्परावर्तना-गुणनं तया व्यज्यते एभिरर्थ इति व्यजनानि-अक्षराणि 'जनयति' उत्पादयति, तानि हि विगलितान्यपि गुणयतो झगित्युत्पतन्तीत्युत्पादितान्युच्यन्ते, तथा तथाविधकर्मक्षयोपशमतो व्यञ्जनलब्धि, चशब्दाद् ॥५८४|| व्यञ्जनसमुदायात्मकत्वाद्वा पदस्य तल्लब्धि च पदानुसारितालक्षणामुत्पादयति २१ । सूत्रवदर्थेऽपि संभवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षा प्रस्तावात्सूत्रानुप्रेक्षा-चिन्तनिका तया प्रकृष्टशुभभावोत्पत्तिनिवन्धन ACACSCG- 19050 Jain Education in For Private & Personel Use Only ब .jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy