SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ है विशुद्धिः-सर्वथा क्षयो मिथ्यात्वविशुद्धिस्तां कृत्वा दर्शनस्य-प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको-निरतिचारपालना कृद्दर्शनाराधको भवति, तथाऽपि किमित्याह-दर्शनविशुद्ध्या च विशुद्या' अत्यन्तनिर्मलया 'अस्ति' विद्यते 'एगय'त्ति एककः कश्चित्तथाविधो भवस्तेनैव भवग्रहणेन' जन्मोपादानेन सिद्ध्यति, किमुक्तं भवति?-यस्मिन्नेव जन्मनि दर्शनस्य तथाविधा शुद्धिस्तत्रैव मुक्तिं गच्छति, यथा मरुदेवी खामिनी, यस्तु न तेनैव सिद्यति स किमित्याह-शुया-प्रकमाद्दर्शनस्य विशुद्या 'तचंति तृतीयं पुनर्भवग्रहणम्-अन्यजन्मोपादानात्मकं 'नातिक्रामति' नातिवर्तते, अवश्यं तृतीयभवग्रहणे सियतीत्यर्थः, उत्कृष्टदर्शनाराधकापेक्षयैतत् , यत उक्तम्-"उकोसदसणे णं भंते ! जीवे कइहिं भवग्गहणेहिं सिज्झिजा ?, गोयमा ! उक्कोसेणं तेणेव, ततो मुक्के तइयं णाइक्कमति" १॥ संवेगाचावश्यम्भावी निर्वेद इति तमाह-इतःप्रभृति सर्वत्र सुगमत्वान्न प्रश्नव्याख्या, 'निर्वेदेन' सामान्यतः संसारविषयेण-कदाऽसौ त्यक्ष्यामीत्येवरूपेण दिव्यमानुपतरश्चेषु, सूत्रत्वात्कप्रत्ययः, यथासम्भवं देवादिसम्बन्धिषु कामभोगेषुक्तरूपेण निर्वेदं हवमागच्छति यथा-अलमेतैरनर्थहेतुभिरिति, तथा च 'सर्वविषयेषु विरज्यते' अशेषशब्दादिविषयं विरागमाप्नोति, विरज्यमानस्तेपु आरम्भः-प्राण्युपमर्दको व्यापारस्तत्त्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं कुर्वन् 'संसारमार्ग' मिथ्यात्वाविरत्यादिरूपं व्यवच्छिनत्ति, तत्त्यागवत एव तत्त्वत आरम्भपरित्यागसम्भवात् , तद्यवच्छित्तौ च सुप्राप एव १ उत्कृष्टदर्शनेन भदन्त ! जीवः कतिभिर्भवग्रहणैः सिध्येत् ?, गौतम ! उत्कर्षेण तेनैव, ततो मुक्तस्तृतीयं नातिक्राम्यति । Jan Education For Private Personel Use Only A riainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy