________________
उत्तराध्य.
X
सम्यक्त्व
बृहदत्तिः
पराक्रमा.
॥५७७॥
OCOCCOREOGRESS
AK
मणजोगं निरंभइ वयजोगं निरंभइ आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुचारणद्वाए य णं अणगारे समुच्छिन्नकिरियं अणियट्टिसुक्कज्झाणं झियायमाणो वेयणिज्जं आउयं नामं गुत्तं च एए चत्तारिवि कम्मंसे जुगवं खवेइ ७२॥ तओ ओरालियं कम्माइं च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीपत्ते अफुसमाणगई उडे एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतंकरेइ ॥७३॥
सर्वस्य चास्य प्रयासस्य मुक्तिरेव फलं तत्र च प्रवृत्तिरभिलाषपूर्विका तद्रूपश्च संवेग इत्यादितस्तमाह-संवेगोमुक्त्यभिलाषस्तेन भदन्त ! इति पूज्याभिमत्रणं 'जीवः किं जनयति?' जन्तुः कतरं गुणमुत्पादयतीति योऽर्थ?, इति शि-8 प्यप्रश्नः, अत्र प्रज्ञापकः प्रतिवचनमाह-संवेगेन'अनुत्तरां' प्रधानां धर्म:-श्रुतधर्मादिस्तत्र श्रद्धा-तत्करणाभिलाषरूपा धर्मश्रद्धा तां जनयति, तदभावे हि न तत्सम्भवो, भावेऽपि वा देवलोकादिफलेवासाविति नानुत्तरत्वमस्याः, तयाऽपि किमित्याह-अनुत्तरया धर्मश्रद्धया संवेगं तमेवार्थाद्विशिष्टतरं 'हवं ति शीघ्रमागच्छति, तद्यतिरेकेण हि |विषयाघभिलापतो न तथाऽस्मिन्नागमनम् , अनुत्तरधर्मश्रद्धायां त्वन्यत्र निरभिष्वङ्गतया नान्यथात्वसम्भवः, ततोऽपि किमित्याह-'अनन्तानुबन्धिक्रोधमानमायालोभान्' वक्ष्यमाणलक्षणान् क्षपयति, तथा 'कर्म' प्रस्तावादशुभ- प्रकृतिरूपं 'न बन्नातिन श्लेषयति, एवमपि को गुणः ? इत्याह-स-कषायक्षयः प्रत्ययो-निमित्तं यस्याः सा तत्प्रत्यया सैव तत्प्रत्ययिका खार्थे कन् प्रत्ययस्तां,'चः' कर्मावन्धकत्वापेक्षया समुच्चये, मिथ्यात्वस्य 'विसोहि'त्ति विशोधनं-४
५७७॥
Jain Education International
For Private
Personal Use Only
Rw.jainelibrary.org