SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ROCA REERASACCASCAMCE गाथापञ्चकं प्रायःप्रतीतार्थमेव, नवरम् 'अमित्तमाईसुत्ति अमित्राः-शत्रवः आदिशब्दाद्यालादिपरिग्रहस्तेषु योऽप्रमादः स तव्यतिरिक्तोऽप्रमाद उच्यते, द्रव्यत्वं चास्य तथाविधाप्रमादकार्याप्रसाधकत्वात् द्रव्यविषयत्वाद्वा, 'भाव' इति भावे विचार्य अज्ञानं-मिथ्याज्ञानमसंवरः-अनिरुद्धाश्रवता, आदिशब्दात्कपायपरिग्रहः, एतेषु प्रक्रमादप्रमादःएतजयं प्रति सदा सावधानतारूपो भवति ज्ञातव्यः । तथा 'सो उ पंचविधोत्ति, स इति तत्-तद्यतिरिक्तसूत्रं । 'तुः पुनरर्थे 'पञ्चविधं' पञ्चप्रकारं, पञ्चविधत्वमेवाह-'अण्डज' हंसाद्यण्डकेभ्यो यजायते यथा क्वचित्पट्टसूत्रं, |पौण्डकं ( वोण्डजं) यद्वमनितिन्दुकोद्भवं यथा कर्पाससूत्रं, वालजं यदूरणकादिकेशोत्पन्नं यथोर्णासूत्रं, वाकजंसनातस्यादिवाकेभ्यो यजायते यथा सनसूत्रं, कीटजं च यत्तथाविधकीटेभ्यो लालात्मकं प्रभवति यथा पट्टसूत्रं, तथा 'सम्यकश्रुतम्' अङ्गप्रविष्टादि 'मिथ्याश्रुतं' कनकसप्तत्यादि, अधिकारः-प्रकृतं सम्यक्श्रुतेन, सुब्ब्यत्ययात्तृतीयार्थे सप्तमी, 'इह' अध्ययने 'ज्ञातव्यः' अवबोद्धव्यः, तद्रूपत्वादस्पेति गाथापञ्चकार्थः ॥ सम्प्रति गौणतामेवास्य नाम्नो वक्तुमाहसम्मत्तमप्पमाओ इहमज्झयणमि वपिणओ जेणं । तम्हेयं अज्झयणं णायवं अप्पमायसुअं॥ ५०९॥ 'सम्मत्तंति सुव्यत्ययात्सम्यक्त्वे उपलक्षणत्वाज्ञानादिषु चाप्रमाद उक्तन्यायेन संवेगादिफलोपदर्शनतः काका Jan Education For Private Personel Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy