SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व RADIO पराक्रमा. उत्तराध्य. यणे पण्णते"त्ति. गणैर्हि निवृत्तं गौणं 'तुः' अवधारणे गौणमेव, अप्रमाद इत्युपलक्षणत्वाद् अप्रमादश्रुतम् , एके पुनर्वीतरागश्रुतं, कोऽर्थः?-संवेगादयोऽत्र वर्ण्यन्ते, तद्रूप एव च तत्त्वतोऽप्रमाद इति तदभिधायिश्रुतरूपत्वादप्रबृहद्वृत्तिः मादश्रुतमिति ब्रुवते, अन्ये त्वप्रमादोऽपि वीतरागताफल इति तत्प्राधान्याश्रयणतो वीतरागश्रुतमिति गाथार्थः ॥ ॥५७०॥18 अत्र चादानपदनाम्नः सूत्रान्तर्गतत्वात्सूत्रस्पर्शिकनियुक्तरेव तत्र व्यापार इति तदुपेक्ष्य वीतरागश्रुतनाम च तस्य केषाञ्चिदेवाभिमतत्वात् 'मध्यग्रहणे आद्यन्तौ गृहीतावेव भवत' इति न्यायतो वा द्वयमप्यनादृत्याप्रमादश्रुतनिक्षेपमभिधातुमाहनिक्खेवो अपमाए चउवि० । ॥ ५०४॥ जाणगभवियसरीरे तव्वइरित्ते अमित्तमाईसु । भावे अन्नाणअसंवराईसु होइ नायवो ॥ ५०५ ॥ निक्खेवो अ सुअंमि चउक्कओ दुवि० ॥ ५०६ ॥ जाणगभवियसरीरे तवइरित्ते अ सो उ पंचविहो। अंडयबोंडयवालय वागय तह कीडए चेव ॥५०७॥ भावसुअं पुण दुविहं सम्मसुअंचेव होइ मिच्छसुयं । अहियारोसम्मसुए इहमज्झयणमि नायवो ॥५०८॥ KANGAROO ॥५७०॥ Jain Education ins For Private Personal Use Only Vijainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy