SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ -2 उत्तराध्य. मोक्षमार्ग बृहद्वृत्तिः गत्य०२८ ॥५६८॥ SEARCACANCERCASE परिहारिया अणुचरंति । अणुचरगे परिहारगपयट्ठिए जाव छम्मासा ॥५॥ कैप्पढिओऽवि एवं छम्मासतवं करेइ सेसा| उ । अपरिहारगभावं चरंति कप्पटियत्तं च ॥६॥ एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो । संखेवओ विसेसो विसेससत्ताउ नेयचो ॥७॥ कप्पसमत्तीय तयं जिणकप्पं वा उति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवजंति ॥८॥ तित्थयरसमीवासेवगस्स पासे णो य अण्णस्स । एएसिं जं चरणं परिहारविसुद्धिगं तं तु ॥९॥" 'सहम तह संपरायं च'त्ति, 'तथे' त्यानन्तर्ये, छन्दोभङ्गतया चै(भयाचे)वमुपन्यस्तः, सूक्ष्मः-किट्टीकरणतः संपर्येति-पर्यटति अनेन संसारमिति संपरायो-लोभाख्यः कपायो यस्मिंस्तत्सूक्ष्मसम्परायम्, एतचोपशमश्रेणिक्षपक श्रेण्योर्लोभाणुवेदनसमये संभवति, यत उक्तम्-“लोभाणुं वेदंतो जो खलु उवसामओ व खमओ व । सो सुहुमसंपरायो अहखया ऊणओ किंचि ॥१॥" तथा 'अकषायम्' अविद्यमानकषायं क्षपितोपशमितकपायावस्थाभावि, इह चोप-४ शमितकषायावस्थायामकषायत्वं कषायकार्याभावात् , 'यथाख्यातम्' अर्हत्कथितखरूपानतिक्रमवत्, 'छद्मस्थस्य १ कल्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु । अनुपरिहारिकभावं चरन्ति कल्पस्थितत्वं च ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । संक्षेपतो विशेषो विशेषसूत्रात् ज्ञातव्यः ॥७॥ कल्पसमाप्तौ तकं जिनकल्पं वोपैति गच्छं वा । प्रतिपद्यमानकाः पुनजिनसकाशे प्रपद्यन्ते ॥ ८ ॥ तीर्थकरसमीपासेवकस्य पार्श्वे वा नैवान्यस्य । एतेषां यच्चरणं परिहारविशुद्धिकं तु तत् ॥ ९॥२ लोभाणु| वेदयन् यः खलूपशमको वा क्षपको वा । स सूक्ष्मसंपरायो यथाख्यातादूनकः किञ्चित् ॥ १॥ R-CASEASOSCORE ॥५६॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy