________________
उत्तराध्य. ९५
Jain Education
विना' ज्ञानविरहिताः ' न भवन्ति' न जायन्ते, के ते ? - चरणगुणाः, तत्र च चरणं-त्रतादि गुणाः- पिण्डविशुद्ध्यादयः, 'अगुणिनः' अविद्यमानगुणस्य चरणाविनाभावित्वाद्यथोक्त गुणानामविद्यमान चरणस्य च यदिवा प्राक् चरणान्तर्गता गुणाश्चरणगुणा इति व्याख्यातास्तत इहापि त एव गृह्यन्ते, नास्ति 'मोक्षः' सकलकर्मक्षयलक्षणो, नास्त्यमुक्तस्य | कर्मणेति गम्यते 'निर्वाणं' निर्वृतिर्मुक्तिपदप्राप्तिरितियावत्, तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चारित्रस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तम्, अनन्तरसूत्रेण तूत्तरोत्तरव्यतिरेकदर्शनिना शेषगुणानां व्यतिरेकस्यान्वयाक्षे| पकत्वादिति सूत्रद्वयार्थः ॥ अस्य चाष्टविधाचारसहित स्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेति ताना दर्शयितुमाह
निस्संकिय निकुंखिय निच्वितिगिच्छं अमूढदिट्ठी य । उबवूहथिरीकरणं वच्छल्लपभावणेऽट्ठेते ॥ ३१ ॥ शङ्कनं शङ्कितं - देश सर्वशङ्कात्मकं तस्याभावो निःशङ्कितं, एवं काङ्क्षणं काङ्क्षितं युक्तियुक्तत्वादहिंसाद्यभिधायित्वाच शाक्योलूकादिदर्शनान्यपि सुन्दराण्येवेत्यन्यान्यदर्शनग्रहात्मकं तदभावो निष्काङ्क्षितं प्राग्वदुभयत्र विन्दुलोपः, विचि|कित्सा - फलं प्रति सन्देहो यथा - किमियतः क्लेशस्य फलं स्यादुत नेति ?, तन्त्रन्यायेन 'विदः' विज्ञाः ते च तत्त्वतः | साधव एव तज्जुगुप्सा वा यथा - किममी यतयो मलदिग्धदेहाः ?, प्रासुकजलखाने हि क इव दोषः स्यादित्यादिका | निन्दा तदभावो निर्विचिकित्सं निर्विजुगुप्सं वा, आर्पत्वाच्च सूत्र एवं पाठः, 'अमूढा' ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यनवगीतमेवास्मद्दर्शनमिति मोहविरहिता सा चासौ दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽप्यान्तर आचारः,
For Private & Personal Use Only
w.jainelibrary.org