SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ta उत्तराध्य. बृहद्वृत्तिः ॥५६६॥ दर्शनवर्जनं, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, 'चः' समुच्चये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यते- मोक्षमार्गऽनेनेति सम्यक्त्वश्रद्धानं, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकवचनं, न चाङ्गारमर्दकादेरपि परमार्थ-INगया संस्तवादीनां संभवाद्यभिचारिता, तात्त्विकानामेवैषामिहाधिकृतत्वात् , तस्य च तथाविधानामेपामसंभवादिति सूत्रार्थः ॥ इत्थं सम्यक्त्वस्य लिङ्गान्यभिधाय सम्प्रति तस्यैव माहात्म्यमुपदर्शयन्निदमाह नत्थि चरितं संमत्तविहणं दंसणे उ भइयव्वं । संमत्तचरित्ताई जुगवं पुव्वं व संमत्तं ॥ २९ ॥ णादंसणिस्स नाणं नाणेण विणा न हुँति चरणगुणा। अगुणिस्स नत्थि मुक्खो नत्थि अमुक्खस्स निव्वाणं ॥३०॥ 'नास्ति' न विद्यते उपलक्षणत्वान्नासीन च भविष्यति, किं तत् ?-चारित्रं, कीटक ?-'सम्यक्त्वविहीनं' दर्शनेन विरहितं, किमुक्तं भवति?-यावन्न सम्यक्त्वोत्पादो न तावचारित्रं, किमेवं दर्शनमपि चारित्रे नियतमित्याह'दर्शने तु' सम्यक्त्वे पुनः सति भक्तव्यं भवति वा न वा, प्रक्रमाचारित्रम् , अतो न तत्तत्र नियतं, किमित्येवमत ॥५६६॥ आह-सम्यक्त्वचारित्रे 'युगपद्' एककालमुत्पद्यते इति शेषः। 'पुवं वत्ति पूर्व चारित्रोत्पादात् सम्यक्त्वमुत्पद्यते ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु तथाविधक्षयोपशमाभावतो न तथोत्पादस्तदा सत्यपि सम्यक्त्वे न चारित्रमिति तद्दर्शने भाज्यमुच्यते। अन्यच 'नादर्शनिनः' दर्शनविरहितस्य 'ज्ञान'मिति सम्यग्ज्ञानं 'ज्ञानेन X年XX卒六章长亭六孝公章7个太冷 Join Education in For Private & Personal Use Only Wilwjainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy