SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ CASSETECT 9345 तत्त्वरुचिमवाप्नोति स स परुचिरुच्यते । धर्मरुचिमाह-योऽस्तिकायानां-धर्मादीनां धर्मो-गत्युपष्टम्भादिरस्तिकायधर्मस्तं जातावेकवचनं, 'श्रुतधर्मम्' अङ्गप्रविष्टाद्यागमखरूपं 'खलुः' वाक्यालङ्कारे 'चरित्रधर्म वा' सामायिकादि, वस्य चार्थत्वात् , 'श्रद्दधाति' तथेति प्रतिपद्यते 'जिनाभिहितं' तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यो, धर्मेषु-पर्याTVाला, येषु धर्मे वा-श्रुतधर्मादौ रुचिरस्येतिकृत्वा, शिष्यमतिव्युत्पादनार्थ चेत्यमुपाधिभेदेन सम्यक्त्वमेदाभिधानम् , यातायात वचारात सातव्या कम अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषांचिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः । कैः पुनलिङ्गरिदं दशविधमपि सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याह परमत्थसंथवो वा सुदिपरमत्थसेवणा वावि । वावन्नकुदंसणवजणा य संमत्तसदहणा ॥२८॥ परमाश्च ते तात्त्विकत्वेनार्थाश्चार्यमाणत्वेन परमार्थाः-जीवादयस्तेषु संस्तवो-गुणकीर्तनं तत्वरूपं पुनः पुनः परिभावनाजनितः परिचयो वा परमार्थसंस्तवो, वाशब्द उत्तरापेक्षः समुच्चये, तथा सुष्टु-यथावद्दर्शितया दृष्टा-उपलब्धाः परमार्था-जीवादयो यस्ते सुदृष्टपरमार्था-आचार्यादयस्तेषां सेवनं-पर्युपासनम् , इहोत्तरत्र च (प्राकृतत्वात्) सूत्रत्वाच स्त्रीलिङ्गनिर्देशः, वेत्यनुक्तसमुच्चये,ततो यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, अपिः' पूर्वापेक्षः समुच्चये, 'वावण्णकुदंसण'त्ति दर्शनशब्दः प्रत्येकमभिसंबध्यते ततो व्यापन्नं-विनष्टं दर्शनं येषां ते व्यापनदर्शनाः-यैरवाप्यापि सम्यक्त्वं तथाविधकर्मोदयाद्वान्तं, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः-शाक्यादयस्तेषां च वर्जन-परिहारो व्यापन्नकु Jain Education in For Private & Personel Use Only Viww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy