________________
Jain Education In
06*%% %
उ भावे उबट्ठे जो परेण सद्दहइ । छउमत्थेण जिणे व उवएसरुइत्ति नायव्व ॥ १९ ॥ रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुईनाम ॥ २० ॥ जो सुसमहिज्जतो सुएण ओगाहई उ संमत्तं । अंगेण बाहिरेण व सो सुत्तरुइति नायव्व ॥ २१ ॥ एगेण अणेगाई पयाहूं जो पसरई उ सम्मत्तं । उदयश्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो ||२२|| सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ | दिहं । इक्कारस अंगाई पइण्णगं दिट्टिवाओ य ॥ २३ ॥ दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उबलद्वा । सच्चाई नयविहीहि य वित्थाररुइत्ति नायच्वो ॥ २४ ॥ दंसणनाणचरित्ते तवविणए सच्चसमिइगुत्ती । जो किरिया भावरुई सो खलु किरियारुई नाम ।। २५ ।। अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायव्वो । अविसारओ पवयणे अणभिग्गहिओ अ सेसेसु ॥ २६ ॥ जो अस्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्वो ॥ २७ ॥
भूतः सद्भूतोऽवितथ इतियावत् तथाविधोऽर्थो विषयो यस्य तद्भूतार्थं ज्ञानमिति गम्यते तेन, भावप्रधानत्वाद्वा निर्देशः (स्य), भूतार्थत्वेन - सद्भूता अमी अर्था इत्येवंरूपेणाभिगता अधिगता वा परिच्छिन्ना येनेति गम्यते, जीवाजीवाश्वोक्तरूपाः पुण्यं पापं च कथममी अधिगता इत्याह- 'सहसंमुइअ' त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या संगता मतिः सं ( सहसं ) मतिः, कोऽर्थः ? – परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, 'आसव संवरे यत्ति
For Private & Personal Use Only
w.jainelibrary.org