________________
उत्तराध्य. सम्यग्दर्शनमपायसद्व्यतया सम्यग्दर्शनमपायो मतिज्ञानतृतीयांश' इत्यादि तत्कारणे कार्योपचारं कृत्वाऽऽयुघृत- मोक्षमार्ग
मित्यादिवदिति गुरवो व्याचक्षत इति सूत्रद्वयार्थः॥ इत्थं सम्यक्त्वखरूपमभिधाय तद्भेदानाहबृहद्वृत्तिः निस्सग्गुवएसरुई आणारुइ सुत्तबीयरुइमेव । अभिगमवित्थाररुई किरिया संखेवधम्मरुई ॥१६॥
गत्य०२८. ॥५६३॥2] निसग्गुवएसरुतित्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-खभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति ।
४| निसर्गरुचिः, उपदेशो-गुदिना कथनं तेन रुचिर्यस्वेत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, 'सुत्तबीयरुइमेव'त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, बीज-18 मिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, एवेति | समुच्चये, अभिगमो-ज्ञानं विस्तारो-व्यासस्ताभ्यां, प्रत्येकं रुचिशब्दो योज्यते, ततोऽभिगमरुचिविस्ताररुची इति, तथा क्रिया-अनुष्ठानं सङ्केपः-सङ्ग्रहो धर्मः-श्रुतधर्मादिस्तेषु रुचिर्यस्येति, प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचि- धर्मरुचिः सङ्केपरुचिश्च भवति विज्ञेय इति शेषः, यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथश्चिदनन्यत्वख्यापनार्थमिति सूत्रसझेपार्थः ॥ व्यासाथै तु खत एवाह सूत्रकृत्
॥५६३॥ | भूअत्थेणाहिगया जीवाजीवा य पुण्ण पावं च । सहसंमुइआ आसवसंवरु रोएइ उ निसग्गो ॥१७॥ , जो जिणदिढे भावे चउब्विहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वो ॥१८॥ एए चेव
Join Education International
For Private
Personel Use Only
Dowww.jainelibrary.org