________________
सान्वय
सनत्कुमार चरित्रं
भाषान्तर
२० ।।
। लागी के, ॥२७॥
अमी समीयुस्त्वद्वश्या विश्वे विश्वम्भराधराः। चन्द्रीकुरु कमप्येषु चक्षुःकुमुदकौमुदि ॥२८॥ __ अन्वयः-(हे) चक्षुः कुमुद कौमुदि ! त्वद्वश्याः इमे विश्वे विश्वंभराः समीयुः, एषु के अपि चंद्रीकुरु ? ।। ०८ ॥
अर्थ:-चक्षुरूपी कुमुदने चांदनीसरखी, एवी हे राजकुमारी ! तने वश थइने आ सघळा राजाओ आवेला छे, माटे तेोमांथी कोइकने पण तुं चंद्ररूप कर ? ॥ २८ ॥
अयं स हंससंज्ञः श्रीनाभिसूनुकुलाकुरः । राशीकृतयशा देवि काशीपुरपुरन्दरः ॥ २९ ॥ ___ अन्वयः-(हे) देवि ! श्रीनाभि धुनु कुल अंकुरः, राशीकृत यशाः, सः अयं इंससंज्ञः काशीपुर पुरंदरः ।। २९ ।। अर्थ:-हे देवि ! श्रीनाभिराजाना पुत्रना कुलमा उत्पन्न थयेलो तथा यशना समूहवाळो ते आ हंसनामनो काशीनगरनो राजा छे. दिवा विश्वसमक्षाणि निशि स्वप्नमयानि च । न विश्राम्यति देवार्चादानानि जनयन्नयम् ॥ ३०॥ ___ अन्वयः-अयं दिवा विश्व समक्षाणि, च निशि स्वप्नमयानि देव अर्चा दानानि जनयन् न विश्राम्यति. ॥ ३० ॥ अर्थः-आ राजा दिवसे जगतनी समक्ष, अने रात्रिए स्वप्नरूपे, देवपूजा तथा दान करतो थको थाकतो नथी. ॥ ३० ।। एष धर्मैकनिर्माणव्यसनी शक्तिमानपि । अन्यैरपि नृपैर्भुज्यमानामूर्वीमुपेक्षते ॥ ३१ ॥ अन्वयः-धर्म एक निर्माण व्यसनी एषः शक्तिमान् अपि अन्यैः नृपः भुज्यमाना ऊवीं अपि उपेक्षते. ॥ ३१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org