________________
C
सनत्कुमार
साम्वय
चरित्रं
भाषान्तर
॥९७॥
हृदि सरजसाकीणे चिक्षेपान्यो मुखानिलम् । तामनात्मोचितां मत्वा न्यग्मुखो निःश्वसन्निव ॥२१॥ ___अन्वयः-अन्यः तां अनात्म उचितां मत्वा न्यग्मुखः निःश्वसन इव, स्रग् रजसा आकीर्णे हृदि मुखानिलं चिक्षेप. ।। २१ ॥
अर्थः-(वळी) बीजो कोइक राजकुमार ते कन्याने पोताने लायक नही मानीने नीचं मुख करी, जाणे निःश्वास मृकतो होय नहि ! तेम पुष्पमालानी रजथी खरडायेला हृदयपर मुखथी पवन नाखवा लाग्यो ।। २१॥
तवेन्दुसुन्दरं वक्त्रमिति तां ज्ञापयन्निव । मुष्ट्या न्यमीलयल्लीलापद्मपत्रावली परः ॥ २२ ॥ ___अन्वयः-तव वक्त्रं इन्दु सुंदरं, इति तां ज्ञापयन इव, परः लीला पद्म पत्र आवलीं मुष्ट्या न्यमीलयत् . ।। २२ ।।
अर्थः- तारुं मुख चंद्रमरखं सुंदर छे, एम ते कुमारीने जाणे जणावतो होय नहीं ! तेम बीजो (कोइक) राजकुमार क्रीडामाटे राखेला कमलना पत्रोनी श्रेणिने मुठीवडे दाबी देवा लाग्यो. ॥ २२॥
सुवर्णकेतकीपर्णमपरः करजांकुरैः । विलिलेख तदडेषु दत्तदृक्पुलकाशितः ॥ २३ ॥ ___ अन्वयः-तदंगेषु दत्त दृग् , पुलक अंकित: अपरः करज अंकुरैः सुवर्ण केतकी पर्ण विलिलेख. ।। २३ ।।
अर्थ:-तेणीना शरीरपर राखेली छे दृष्टि जेणे एवो, अने रोमांचित थयेलो (कोइक ) बीजो राजकुमार नखोनी अणीओबडे सोनेरी रंगनी केतकीनी पांखडीओने कोतरवा लाग्यो. ॥२३॥ | कश्चित्तदर्शनोद्भिन्नस्वेदबिन्दुचयाश्चितः । अहो संघट्टघमोऽयमित्यूचेऽन्तःस्मितान्सखीन् ॥ २४ ॥
RASHTRA
ARROROSPES
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org