SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सान्वय चरित्र भाषान्तर ॥९६ ॥ सनत्कुमार ६ रेजे सख्युः पुरःस्थस्य वेणिं पाणी धरन्परः । स्वं तस्यै वशगं वक्तुं कुर्वन्दिव्यमिवौरगम् ॥१८॥ ____ अन्वयः-परः पुरःस्थस्य सख्युः वेणि पाणौ धरन्, तस्यै स्वं वशगं वक्तुं औरगं दिव्यं कुर्वन् इव रेजे. ॥ १८ ॥ अर्थः-(वळी कोइ ) बीजो राजकुमार आगळ बेठेला मित्रनो चोटलो हाथमां लेतोथको, तेणीने पोते वश थयेल छे, एम क॥२६॥ 18 हेवामाटे जाणे सर्पसंबंधि दिव्य करतो होय नही! तेम शोभतो हृतो. ॥ १८ ॥ कश्चिजगाद पादान्तजुषो नीचैर्मुखः सखीन् । नमन्मौलितया तस्याः सामनि प्रविशन्निव ॥ १९॥ अन्वयः कश्चित् नमन्मौलितया तस्याः सामनि प्रविशन् इव नीचैर्मुखः पादांत जुषः सखीन् जगाद. ।। १२ ।। अर्थः--कोइक राजकुमार ( पोताना ) नमतां मस्तकबडे जाणे तेणीनी आजीजी करतो होय नही ! एम नीचे मुख करीने (पोताना) पग आगळ बेठेला मित्रोसाथे वातो करवा लाग्यो. ॥ १९॥ अपरः कम्पयामास मोलिमालोकयन्निमाम् । पुष्पबाणेन बाणेन बाढं हत इवोरसि ॥ २० ॥ ___अन्वयः-अपरः पुष्पबाणेन बाणेन उरसि बाद हतः इव इमा आलोकयन् मौलि कंपयामास. ।। २० । है अर्थः-(वळी ) कोइक बीजो राजकुमार कामदेवना बाणथी जाणे हृदयमा अत्यंत घायल थयो होय नही! तेम ते राजकुमाकारीने जोतो थको मस्तक कंपाववा लाग्यो ।॥ २० ॥ RICORICRORISRORNORSCARICRORA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy