SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ॥ ९२॥ ।। ९२॥ दूतालिभिः समाहूताः पुरुहूतास्ततः क्षितेः । सशृङ्गाराः कुमाराश्च मञ्चसंचयमाश्रयन् ॥ ४॥ अन्वयः-ततः दूत आलिभिः समाहूताः क्षितेः पुरुहूताः, च सशंगाराः कुमाराः मंच संचयं आश्रयन् ॥ ४ ॥ अर्थः-पछी दूतोनी श्रेणिओथी बोलावायेला राजाओ, अने ( अलंकारोवडे ) शणगारेला राजकुमारो खुरशीभोना समूहपर आवी बेठा. ॥ ४ ॥ निशाचरितरोचिष्णुप्रगुणद्विगुणयुतिः । मञ्चसिंहासनं सिंहभूपभूरप्यभूषयत् ॥ ५॥ अन्वयः-निशा चरित रोचिष्णु प्रगुण द्विगुण धुतिः, सिंह भूप भूः अपि मंच सिंहासनं अभूषयत् ॥५॥ अर्थ:-रात्रिना वृत्तांतथी तेजस्वी थयेली, तथा वधीने बेवडी थयेली छे कांति जेनी, एवो सिंहराजानो पुत्र सनत्कुमार पण खुरशीरूपी सिंहासनने शोभाववा लाग्यो. ॥ ५ ॥ पतिंवरानिराशैस्तैमानं वीरै रिहागते । विमुक्तश्रीस्पृहैरजैरिव कैरवबान्धवे ॥६॥ अन्वयः-कैरव बांधवे विमुक्त श्री स्पृहः अजैः इव, इह आगते पतिवरा निराशैः तैः वीरैः म्लान. ॥६॥ अर्थः-चंद्रनो ( उदय होते छते ) तजेली छे शोभानी आशा जेओए, एवां कमलो जेम ( म्लानि पामे), तेम आ सनत्कुमा2 रना (त्यां ) आववाथी, ते राजकुमारीमाटे निराश थयेला ते शूरवीरो म्लानी पाम्या. ॥ ६॥ k55555555443 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy