________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥ ९२॥
।। ९२॥
दूतालिभिः समाहूताः पुरुहूतास्ततः क्षितेः । सशृङ्गाराः कुमाराश्च मञ्चसंचयमाश्रयन् ॥ ४॥
अन्वयः-ततः दूत आलिभिः समाहूताः क्षितेः पुरुहूताः, च सशंगाराः कुमाराः मंच संचयं आश्रयन् ॥ ४ ॥ अर्थः-पछी दूतोनी श्रेणिओथी बोलावायेला राजाओ, अने ( अलंकारोवडे ) शणगारेला राजकुमारो खुरशीभोना समूहपर आवी बेठा. ॥ ४ ॥ निशाचरितरोचिष्णुप्रगुणद्विगुणयुतिः । मञ्चसिंहासनं सिंहभूपभूरप्यभूषयत् ॥ ५॥
अन्वयः-निशा चरित रोचिष्णु प्रगुण द्विगुण धुतिः, सिंह भूप भूः अपि मंच सिंहासनं अभूषयत् ॥५॥ अर्थ:-रात्रिना वृत्तांतथी तेजस्वी थयेली, तथा वधीने बेवडी थयेली छे कांति जेनी, एवो सिंहराजानो पुत्र सनत्कुमार पण खुरशीरूपी सिंहासनने शोभाववा लाग्यो. ॥ ५ ॥ पतिंवरानिराशैस्तैमानं वीरै रिहागते । विमुक्तश्रीस्पृहैरजैरिव कैरवबान्धवे ॥६॥
अन्वयः-कैरव बांधवे विमुक्त श्री स्पृहः अजैः इव, इह आगते पतिवरा निराशैः तैः वीरैः म्लान. ॥६॥ अर्थः-चंद्रनो ( उदय होते छते ) तजेली छे शोभानी आशा जेओए, एवां कमलो जेम ( म्लानि पामे), तेम आ सनत्कुमा2 रना (त्यां ) आववाथी, ते राजकुमारीमाटे निराश थयेला ते शूरवीरो म्लानी पाम्या. ॥ ६॥
k55555555443
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org