SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्र ।। ८९ ।। Jain Education International अर्थः- ते मंडपमां जगतना मनमां मोहरूपी दिवसना उदयमाटे सूर्यसरखा, अने चकचकीत तेजवाळा सुवर्णना बनावेला कळशो शोभता हता ॥ ९४ ॥ तलोरुतोरणस्तम्भभाजो वन्दनमालिकाः । लक्ष्म्याः स्वभावलोलायाः केलिदोलाकलां ललुः ॥ ९५ ॥ अन्वयः - तत्र उरु तोरण स्तंभभाजः वंदनमालिकाः स्वभाव लोलायाः लक्ष्म्याः केलि दोला कलां ललुः ॥ ९५ ॥ अर्थः- (वळी) ते मंडपम मनोहर तोरण स्तंभोमां लटकावेली तोरणमालाओ, स्वभावथीज चपल एवी लक्ष्मीने क्रीडा करवाना हींडोळानी शोभाने धारण करती हती. ।। ९५ ।। मुक्ताप्रालम्बनक्षत्रहृद्या विद्योतितद्युतः । स्मरप्रसरनिस्तन्द्रास्तत्र चन्द्रोदया बभुः ॥ ९६ ॥ अन्वयः - तत्र मुक्ता प्रालंब नक्षत्र हृद्याः, विद्योतित द्युतः, स्मर प्रसर निस्तंद्राः चंद्रोदयाः बभ्रुः. ।। ९६ ।। अर्थ:- (वळी) ते मंडपमां मोतीओना झमखाओरूपी नक्षत्रोवडे मनोहर थयेला, तथा तेजस्वी कांतिवाळा, अने कामदेवनो विस्तार करवामां समर्थ एवा चंद्रोदयो (चंदवा ) शोभता हता. ।। ९६ ।। चञ्चदुच्चप्रपञ्चेषु तत्र मञ्चेषु दिद्युते । स्फारैः पुष्पगृहैः पुष्पायुधयन्त्रायुधैरिव ॥ ९७ ॥ अन्वयः - तत्र दंचत् उच्च प्रपंचेषु मंचेषु पुष्प आयुध यंत्र आयुधैः इव स्फारैः पुष्पगृहैः दिद्युते ॥ ९७ ॥ अर्थ:---(वळी) ते मंडपमां ऊंचा भागोमां सारीरीते गोठवेली खुरशीओपर, जाणे कामदेवना यंत्रशस्त्रोसरखा विस्तीर्ण पुष्पमं - For Private & Personal Use Only 5+%%%%% सान्वय भाषान्तर ।। ८९ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy