SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥ ८८ ॥ Jain Education International अन्वयः - इति उक्त्वा च सः तिरोऽभूत् च प्रतिकर्म विनिर्माण चारिकाः प्रतिचारिकाः समुत्सुकाः तां ईयुः ॥ ९१ ॥ अर्थः- एम कहीने ते राजकुमार तो अदृश्य थयो, पछी दरेक कार्यों करवामाटे निर्माण करेली दासीओ उतावळथी ते राजकुमारीपासे (त्यां) आवी. ॥ ९१ ॥ किंकराश्च त्वराचण्डगतयो मण्डपं ययुः । तं च मण्डनमण्डल्या मण्डयामासुराशु ते ॥ ९२ ॥ अन्वयः -- च त्वरा चंड गतयः किंकराः मंडपं ययुः च तं ते आशु मंडन मंडल्या मंडयामासुः ॥ ९२ ॥ अर्थः- वळी उतावळथी वेगयुक्त गतिवाळा नोकरो स्वयंवर मंडपमां गया, अने ते मंडपने तेओ तुरत शणगारना समूहथी शणगारवा लाग्या. ।। ९२ ।। स्वयंवरोत्सवे तास्मन्यताकापाणिभिश्चलैः । शुशुभे ककुभामीशानाह्वयन्निव मण्डपः ॥ ९३ ॥ अन्वयः - तस्मिन् स्वयंवर उत्सवे मंडपः चलैः पताका पाणिभिः ककुभां ईशान् आह्वयन् इव शुशुभे ॥ ९३ ॥ अर्थः- ते स्वयंवर महोत्सवमा (ते) मंडप चपल पताकाओरूपी ( पोताना ) हाथोबडे दिशाओना स्वामीओने जाणे बोलावतो होय नही ! तेम शोभतो हतो. ॥ ९३ ॥ तस्मिन्विश्वमनोमोहदिवसोदय भास्कराः । निशातकान्तयः शातकुम्भकुम्भा विरेजिरे ॥ ९४ ॥ अन्वयः - तस्मिन् विश्व मनः मोह दिवस उदय भास्कराः, निशात कांतयः शातकुंभ कुंभाः विरेजिरे ॥ ९४ ॥ For Private & Personal Use Only सान्वय भाषान्तर ।। ८८ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy