________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
।। ८६॥
॥८६॥
SHOSHILOSOHASKAR
__ अन्वयः-इति कर्णेषु कुमारे नृत अमृतं वर्षति, बहिः नृपति प्रतिहारेण गजिवत् गर्जितं. ॥ ८४ ॥ अर्थः-एरीते कर्णोमां ते कुमार सत्यरूपी अमृतनो वरसाद वरसावते छते, बहार राजाना छडीदारे मेघगर्जना सरखो नाद कर्यो के, रे किंकरा धराजानियुष्मानाज्ञापयत्यदः हृद्यः । संपाद्यतामद्य स्वयंवरणमण्डपः ॥ ८५॥
अन्वयः-रे किंकराः! धराजानिः युष्मान् अदः आज्ञापयति, अद्य हृद्यः स्वयंवरण मंडपः संपाद्यतां ॥ ८५ ॥ अर्थः-अरे सेवको ! राजा तमोने एवी आज्ञा करे छे के, आजे (तमो) मनोहर स्वयंवरमंडपनी रचना करो? ।। ८५ ॥
अयि दिक्करिकाः कार्य कुमार्याः स्नपनादिकम् । स्वयंवरमुहतों हि श्वोऽस्ति स्वस्तिप्रदः प्रगे ॥ ८६ ॥ ___ अन्वय:-अयि दिकरिकाः! कुमार्याः स्नपन आदिकं काय, हि श्वः प्रगे स्वस्ति पदः स्वयंवर मुहूर्तः अस्ति. ॥८६॥ अर्थः-अरे युवतीओ ! (तमारे ) राजकुमारी शृंगारसुंदरीने स्नानआदिक करावी लेबु, केमके आवती काले प्रभातमा मंगलकारी स्वयंवरनुं मुहूर्त छे. ॥ ८६ ।।
त्वरध्वं मरुदवानमधुना विधुनाशकः । आरोहति क्षपाक्षेपी पश्यतामेव वो रविः ।। ८७॥ ___ अन्वयः-त्वरध्वं ? विधु नाशकः, क्षपाक्षेपी रविः वः पश्यतां एव अधुना मरुद् अध्वानं आरोहति. ।। ८७ ।। अर्थः-( तमो सर्वे ) उतावळ करो ? (केमके) चंद्रनो विनाशक, अने रात्रिने दूर करनारो सूर्य तमारी नजरेज हमणां आकाशमा उदय पामवानो छे. ॥ ८७ ।।
BANGANAGARIA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org