________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥८५॥
॥८५॥
सखीं श्रृंगारसुन्दर्यास्त्वां मत्वा कीरकीर्तनात् । सहैवाहमिहागच्छमहशीभूय विद्यया ॥ ८१॥
अन्वयः-कीर कीर्तनात् त्वां शृंगारसुंदर्याः सखी मत्वा, अहं विद्यया अदृशीभूय सह एव इह आगच्छं ।। ८१ ।। अर्थः-शुकना वृत्तांतथी तने शृंगारसुंदरीनी सखी जाणीने हुं विद्यावडे अदृश्य थइ तारीसाथेज अहीं आवेलो छ. ।। ८१ ॥ कण्ठपाशं कुरङ्गाक्ष्याः कृन्ततोऽत्र करान्मम । च्युतश्चित्रपटो हीण इवास्यां दृक्पथस्पृशि ॥ ८२॥
अन्वय:-अत्र कुरंगाक्ष्याः कंठपाशं कृन्ततः मभ करात्, अस्यां दृक् पथ स्पृशि हीणः इव चित्रपटः च्युतः ॥ ८२ ॥ अर्थः-अहीं आ हरिणाक्षीना कंठपाशने छेदतां मारा हाथमांथी, जाणे तेणीनी हाजरीमा लज्जातुर थयो होय नही! तेम ते चित्रपट (नीचे) पडी मयो. ॥ ८२ ।। स्वं च धन्यममन्येऽहमिह स्नेहवशंवदाम् । इमामालोकयंल्लोकत्रयलोचनचन्द्रिकाम् ॥ ८३ ॥
अन्वयः-च स्नेह वशंवदा, लोकत्रय लोचन चंद्रिका इमां इह आलोकयन् अहं स्वं धन्यं अमन्ये. ॥ ८३ ।। अर्थः-वळी (मारापरना) स्नेहनेज वश थयेली, तथा त्रणे लोकनां नययोने आनंद आपनारी चांदनीसरखी आ शृंगारमुंदरीने अहीं जोइने हुँ मने पोताने धन्य मानवा लाग्यो छु. ॥ ८३ ।। इति वर्षति कर्णेषु कुमारे सूनृतामृतम् । नृपतिप्रतिहारेण गर्जिवद्गदितं बहिः॥ ८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org