SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥ ८४ ॥ 1010 Jain Education International अस्ति त्वदुचितं नान्यदातिथ्यं त्रिजगत्यपि । त्रिजगन्महनीयेयमेवातिथ्यं तवास्तु तत् ॥ ७८ ॥ अन्वयः - त्वत् उचितं अन्यत् आतिथ्यं त्रिजगति अपि न अस्ति, तत् त्रिजगत् महनीया इयं एव तव आतिथ्यं अस्तु ? ||७८ || अर्थः- आपनुं स्वागत करवालायक बीजी तो ( कोइ वस्तु ) त्रणे जगतमां पण नथी, माटे त्रणे जगतमां प्रशंसापात्र मा राजकुमारी (पोतेज) आपना स्वागतरूप थाओ ? ।। ७८ ।। स्वागतं वीरकोटोर तवास्मिन्नस्मदोकसि । विशतः स्खलितं नासीत्कथमुद्दामयामिके ॥ ७९ ॥ अन्वयः - ( है ) वीर कोटीर ! स्वागतं, उद्दाम यामिके अस्मिन् अस्मद् ओकसि विशतः तव स्खलितं कथं न आसीत् १ || ७९ || अर्थः -- (वळी ) हे वीरशिरोमणि! आप अहीं भले पधार्या, परंतु मजबूत चोकी पहेरावाळा आ अमारां मंदिरमां आवतां आपने (कई ) अटकाव केम न थयो ? ।। ७९ ।। अथोदितस्मितव्याजराजद्युतिततीरिति । कुमारस्तोषदुग्धाब्धिमुक्कालीरुज्जगार गाः ॥ ८० ॥ अन्वयः - अथ उदित स्मित व्याज राजत् श्रुति तती, तोष दुग्ध अब्धि मुक्कालीः इति गाः कुमारः उजगार || ८० ॥ अर्थः-पछी उदय पामेला मंदहास्यना मिषथी शोभिती छे कांतिनी श्रेणि जेमां, एवी हर्षरूपी क्षीरसमुद्रना मोतीओनी माळा सरखी आवी रीतनी वाणी ते सनत्कुमार बोल्या. ॥ ८२ ॥ For Private & Personal Use Only *++ सान्वय भाषान्तर ॥। ८४ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy