________________
सान्वय
भाषान्तर
॥८१॥
सनत्कुमार करगोचरमप्येनामनयश्चित्रसुन्दरीम् । कुमारवर नायासि किं चक्षुगोंचरेऽपि मे ॥ ६९ ॥ चरित्रं ____ अन्वयः-(हे) कुमारवर ! एना चित्र मुंदरीं अपि कर गोचरं अनयः, मे चक्षुः गोचरे अपि किं न आयासि ॥ ६९ ॥
अर्थः-हे उत्तम कुमार! आ चित्रमा रहेली रमणीने पण (आपे) (ज्यारे ) हाथमा धारण करी छे, (तो पछी) मारी दृष्टिए ।। ८१॥
पण (आप) केम आवता नथी ? ॥ ६९ ॥
एवं तयोक्ते शून्येऽपि सत्यः प्रत्यक्षतामगात् । सनत्कुमारो धामौषधौतधामान्तरः पुरः ॥ ७॥ ____ अन्वयः-एवं तया शून्ये अपि उक्ते धाम ओघ धौत धाम आंतरः सनत्कुमारः सत्यः पुरः प्रत्यक्षता अगात्. ॥ ७० ॥
अर्थः-एरीते तेणीए तो प्रेमना (आवेशथी) असत्य कह्या छतां पण (पोताना) तेजना समूहथी प्रकाशित करेल छे ते मकाननो अंदरनो विभाग जेणे, एवो ते सनत्कुमार सत्यरूपे (तेणीनी) पासे प्रगट थयो. ॥ ७० ॥ गृहणीत करकं दत्ताचमनं मुंचातासनम् । कुमारः सोऽयमायातीत्यूचे कीरो निरूप्य ताम् ॥ ७१ ॥
अन्वयः-सः अयं कुमारः आयाति, करकं गृह्णीत ? आचमनं दत्त ? आसनं मुंच ? इति कीरः निरूप्य तां ऊचे. ॥ ७१ ॥ | खा अर्थः-ते आ सनत्कुमार आवे छे, माटे ( जलनी) झारी लीओ ? आचमन आपो ? आसन मूको ? एरीते ते शुके ( कुमारने ) 18जोइ तेणीने का. ॥ ७१ ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org