________________
सान्वय
सनत्कुमार चरित्रं
1
भाषान्तर
॥८
॥
11८०॥
वचन बोलवा लागी. ॥६५॥
श्लाघ्यासि लब्धतत्सङ्गा चित्रशृंगारसुन्दरि । शोचनीयासि च रुचं धत्से तद्विरहेऽपि यत् ॥ ६६ ॥ ___अन्वयः-(हे) चित्र शंगारसुंदरी ! लब्ध तत्संगा श्लाघ्या असि, च तद् विरहे अपि रुचं धत्से, शोचनीया असि. ।। ६६ ॥
अर्थः-आ चित्रमा रहेली एवी ( हे ) शृंगारसुंदरी ! ते सनत्कुमारनो संग मेळववाथी तुं प्रशंसाने पात्र छो, अने तेमना (आ) | | विरहसमये पण तुं जे कांतिने धारण करे छे, ( तेथी ) दिलगिरिने लायक छो. ॥ ६६ ॥ धन्यास्मि तत्करस्पर्श प्राप चित्रगतापि यत् । इतीयमुद्यत्पुलकं मुमुदे कुमुदेक्षणा ॥ ६७ ॥
अन्वयः-धन्या अस्मि, यत् चित्र गता अपि तत् कर स्पर्श प्राप, इति कुमुद ईक्षणा इयं उद्यत्पुलकं मुमुदे. ॥ ६७ ॥ अर्थः----( वळी) हुं भाग्यशाली छु, केमके चित्रमा रहीने पण में ते सनत्कुमारना हाथनो स्पर्श मेळवेलो छे, एरीते कमल सरखां लोचनोवाळी ते राजकुमारी रोमांचित थइ आनंद पामवा लागी. ।। ६७ ॥
प्रियं परिरभे किं न पटान्तरितमप्यहम् । सेत्यदात्तं परीरम्भमित्रं चित्रपटं हृदि ॥६८॥ __अन्वयः-पटांतरितं प्रियं अहं अपि किं न परिरंमे? इति सा परीरंभमित्रं तं चित्रपटं हृदि अदात् ॥ ६८॥ अर्थः-पटना अंतरवाळा (ते) प्रीतमने हुँ पण केम आलिंगन न करूं? एम विचारी तेणीए आलिंगनना मित्रसरखा ते चिपटने ( पोतानी) छातीपर राख्यो. ।। ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org