SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ।। ७६ ॥ ॥ २ ॥ CACANCERACHA किं तु कान्तामसौ कांचिच्चित्रे यद्वीक्ष्य चुक्षुभे। मनः सपत्नोभीतं मे तेन संप्रति कम्पते ॥ ५२ ॥ अन्वयः-किंतु चित्रे कांचित् कांतां वीक्ष्य यत् असौ चुक्षुभे, तेन सपत्नी भीतं मे मनः संप्रति कंपते. ॥ ५२ ॥ अर्थः-परंतु चित्रमा कोइक स्त्रीने जोइने जे ते क्षोभ पाम्या, तेथी शोकथी डरेलु मारु हृदय हालमा कंपी उठथु छे ।। ५२॥ असावपीदृशश्चेत्तत्कमन्यं मन्यसे वरम् । स्वयंवरोत्सवादर्वाग्मृत्युरित्युचितो मम ॥ ५३॥ अन्वयः-असौ अपि चेत् ईदृशः, तत् अन्य कं वरं मन्यसे ? इति स्वयंवर उत्सवात् अर्वा मम मृत्युः उचितः ॥ ५३॥ अर्थः-(हे हृदय ! ) आ सनत्कुमार पण जो आवा होय, तो बीजा कया वरनो तुं स्वीकार करीश ? माटे (आ) स्वयंबरनी पेहेलांज मारे मरण पामवु उचित छे. ॥ ५३॥ इत्थमुक्त्वा सनिःश्वासं शयनीये ललोठ सा । चम्पिकापि चिरं भ्रान्तिश्रान्ताशेत समीपतः॥ ५४॥ अन्वयः-इत्थं सनिःश्वासं उक्त्वा सा शयनीये लुलोठ, चंपिका अपि चिरं भ्रांति श्रांता समीपतः अशेत. ॥ ५४ ।। अर्थः-एम निःश्वाससहित बोलीने ते शृंगारसुंदरी बीछानापर लोटवा लागी. अने चंपिका पण घणो वखत फरवाथी थाकीने तेणीनी पासेज सूइ गइ. ॥ ५४ ।। चित्रस्त्रीवृत्तदुःखौघसंघट्टाकुलमानसा । तदा बहुफलं मृत्युं जानती जीवितव्यतः ॥५५॥ THARASHTRA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy