________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
।। ७६ ॥
॥
२
॥
CACANCERACHA
किं तु कान्तामसौ कांचिच्चित्रे यद्वीक्ष्य चुक्षुभे। मनः सपत्नोभीतं मे तेन संप्रति कम्पते ॥ ५२ ॥
अन्वयः-किंतु चित्रे कांचित् कांतां वीक्ष्य यत् असौ चुक्षुभे, तेन सपत्नी भीतं मे मनः संप्रति कंपते. ॥ ५२ ॥ अर्थः-परंतु चित्रमा कोइक स्त्रीने जोइने जे ते क्षोभ पाम्या, तेथी शोकथी डरेलु मारु हृदय हालमा कंपी उठथु छे ।। ५२॥ असावपीदृशश्चेत्तत्कमन्यं मन्यसे वरम् । स्वयंवरोत्सवादर्वाग्मृत्युरित्युचितो मम ॥ ५३॥
अन्वयः-असौ अपि चेत् ईदृशः, तत् अन्य कं वरं मन्यसे ? इति स्वयंवर उत्सवात् अर्वा मम मृत्युः उचितः ॥ ५३॥ अर्थः-(हे हृदय ! ) आ सनत्कुमार पण जो आवा होय, तो बीजा कया वरनो तुं स्वीकार करीश ? माटे (आ) स्वयंबरनी पेहेलांज मारे मरण पामवु उचित छे. ॥ ५३॥ इत्थमुक्त्वा सनिःश्वासं शयनीये ललोठ सा । चम्पिकापि चिरं भ्रान्तिश्रान्ताशेत समीपतः॥ ५४॥
अन्वयः-इत्थं सनिःश्वासं उक्त्वा सा शयनीये लुलोठ, चंपिका अपि चिरं भ्रांति श्रांता समीपतः अशेत. ॥ ५४ ।। अर्थः-एम निःश्वाससहित बोलीने ते शृंगारसुंदरी बीछानापर लोटवा लागी. अने चंपिका पण घणो वखत फरवाथी थाकीने तेणीनी पासेज सूइ गइ. ॥ ५४ ।। चित्रस्त्रीवृत्तदुःखौघसंघट्टाकुलमानसा । तदा बहुफलं मृत्युं जानती जीवितव्यतः ॥५५॥
THARASHTRA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org