________________
सान्वय
OSTEOPO
भाषान्तर
सनत्कुमारट सनत्कुमार जयवंतो वर्ते छे. ।। ४८ ॥ चरित्रं
क्वास्ते सनत्कुमारः किं मामद्यापि न भाषते । न पाठयति सूक्तानि न फलानि प्रयच्छति ॥ ४९॥ | ___ अन्वयः-सनत्कुमारः क्व आस्ते ? अद्य अपि मां किन भाषते ? मूक्तानि न पाठयति ? फलानि न प्रयच्छति ॥४९॥
अर्थः-(ते) सनत्कुमार क्या छे ? हजु पण मने केम (ते) बोलावता नथी ? उत्तम काव्यो केम भणावता नथी तथा फलो केम आपता नथी? ॥ ४९ ।।
तां श्रुत्वा चम्पिकावाचं तदित्थं भाषके शुके । आचचक्षे विलक्षेदं वचः शृङ्गारसुन्दरी ॥ ५० ॥ ___अन्वयः-तां चंपिका वाचं श्रुत्वा, तत् इत्थं शुके भाषके, विलक्षा श्रृंगार सुंदरी इदं वचः आचचक्षे. ॥ ५० ॥
अर्थः-तेवी रीतनी चंपिकानी वाणी सांभळीने, तथा आवी रीतना ते शुकनां वचनथी, विलखी पडेली ते शृंगारसुंदरी आQ वचन बोलवा लागी के, ।। ५० ॥ सखि यत्रानुरक्तं मे मनस्तावत्स एव सः। इत्यधीरस्य कीरस्य वाचा निश्चीयते मया ॥ ५१ ॥
अन्वयः-(हे) सखि ! यत्र मे मनः अनुरक्तं, सः तावत् सः एव, इति अधीरस्य कीरस्य वाचा मया निश्चीयते. ॥५१॥
अर्थः-हे सखि ! जेनामां मारु मन अनुरक थयेलं छे, ते तो तेज सनत्कुमार छे, एम आ उत्सुक थयेला शुकनी वाणीथी में 3 निश्चय कर्यो छे. ॥ ५१ ॥
CRIKAAKAKAR
R
OSIS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org