SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। ७४ ।। Jain Education International अन्वयः - अथ मया अपि दत्त हृत् कौतुकः शुक्रः पश्चात् मुक्तः अस्ति इति कुमारेण उक्ते तस्य कश्चित् चरः जगौ ॥ ४५ ॥ अर्थ :-- बळी हुं पण मनमा आश्चर्य उपजावनारा एवा शुकने (मारा मेहेलमां) पाछळ मुकी आध्यो छु, एम ते कुमारे कहेवाथी तेना कोइक बातमीदारे कहां के, ।। ४५ ।। कीरश्चौरैः स माणिक्यपंजरेण समं हृतः । इति श्रुतिवशात्किंचिच्चिन्तार्त इव स स्थितः ॥ ४६ ॥ अन्वयः - स कीरः चौरै : माणिक्य पिंजरेण समं हृतः, इति श्रुति वशात् सः किंचित् चितार्तः इव स्थितः ॥ ४६ ॥ अर्थ:- ते शुकने तो चोरो (तेना) माणिक्यन पींजरांसहित चोरी गया छे, एम सांभळवाथी ते राजकुमार कंइक चिंतातुर थइ रह्यो. कलशीभवति व्योममण्डपस्येन्दुमण्डले । अस्मान्सत्कृत्य कर्तव्यप्रवीणः प्राहिणोत्ततः ॥ ४७ ॥ अन्वयः -- ततः इन्दु मंडले व्योम मंडपस्य कलशीभवति, कर्तव्य प्रवीणः अस्मान् सत्कृत्य माहिणोत्. ॥ ४७ ॥ अर्थः-पछी चंद्रनुं मंडल आकाशरूपी मंडपना कलशरूप होते छते ( अर्थात् मध्यरात्रिए ) कार्यमा तत्पर थयेला ते सनत्कुमारे अमारो सत्कार करीने अमोने रजा आपी. ॥ ४७ ॥ ईदृक्सनत्कुमारः श्रीकेलिशैलो जयत्ययम् । जगत्त्रयचमत्कारिहारिचारित्रभाजनम् ॥ ४८ ॥ अन्वयः - श्री केलि शैलः, जगत् त्रय चमत्कारि हारि चारित्रभाजनं ईदृक् अयं सनत्कुमारः जयति. ॥ ४८ ॥ अर्थ :- लक्ष्मीने क्रीडा करवाना पर्वतसरखो, तथा त्रणे जगतने आश्चर्य करनारं मनोहर आचरणना भाजन सरखो, एवो आ For Private & Personal Use Only सान्वय भाषान्तर ॥ ७४ ॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy