________________
सान्वय
भाषान्तर
॥७३॥
सनत्कुमार। सोऽस्माभिर्माल्यकर्पूरचन्दनाापढौकितम् । जग्राह बहुमानेन गोरं स्वगुणवृन्दवत् ॥ ४२ ॥ चरित्रं
अन्वयः-सः अस्माभिः उपढौकितं गौरं माल्य कपूर चंदन आदि ख गुण वृंदवत् बहु मानेन जग्राह. ।। ४२ ॥ अर्थः-(पछी) ते राजकुमारे अमोए भेट घरेलां निर्मल पुष्पो, बरास, तथा चंदनआदिकने पोताना गुणोना समूहनीपेठे घणा मानपूर्वक स्वीकायां ॥ ४२ ॥
दापितेषु निविष्टाभिर्विष्टरेषूचितं ततः । चकार चिरमालापं सहास्माभिर्महाशयः ॥ ४३ ॥ ___ अन्वयः-ततः महाशयः दापितेषु विष्टरेषु निविष्टाभिः अस्माभिः सह चिरं उचितं आलापं चकार. ॥ ४३ ॥ अर्थः-पछी ते महाशये अपावेला आसनोपर बेठेली एवी जे अमो, तेओनी साथे घणा वखतमुधी योग्य वातचित करी. ॥४३॥
अस्ति शृङ्गारसुन्दर्याः क्रीडाकीरो विशारदः । त्वत्सभोचित्त एवेति विज्ञप्तोऽसौ मया तदा ॥४४॥ ___ अन्वयः-शृंगारसुंदर्याः विशारदः क्रीडा कीरः अस्ति, त्वत्सभा उचितः एव, इति तदा मया असौ विज्ञप्तः ॥ ४५ ॥
अर्थः-शंगारसुंदरी पासे ( एक ) क्रीडा करवानो विद्वान् शुक छे, अने (ते) आपनी सभानेज लायक छे, एम ते वखते में ते राजकुमारने जणाव्यु. ।। ४४ ॥ पश्रान्मुक्तो मयाप्यस्ति दत्तहृत्कौतुकः शुकः । इत्युक्तेऽथ कुमारेण कश्चित्तस्य चरो चगो ॥ ४५ ॥
4%AMGARORECAPAC-%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org