________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥७२॥
HARACTICKAGAR
इत्याकर्ण्य चिरं चित्रे पश्यन् कामपि तामयम् । कुमारः कामबाणात इव मौलिमकम्पयत् ॥ ३९ ॥
अन्वयः-इति आकर्ण्य अयं कुमारः चित्रे दा का अपि चिरं पश्यन् काम पाण आर्तः इव मौलिं अपयत् ॥ ३९ ।। अर्थः-एम सांभळीने ते सनत्कुमार चित्रमा चित्रेली ते कोइक स्त्रीने घणा काळसुधी जोइ रह्यो, अने जाणे कामदेवना बाणथी पीडित थयो होय नही ! तेम (पोतार्नु ) मस्तक कंपाववा लाग्यो, ।। ३९ ।। क्षणं क्षभितमात्मानमथ संयम्य धीरधीः । चित्रं संवृत्य चित्रज्ञं कुमारः सच्चकार तम् ॥४०॥
अन्वयः-अथ क्षुभितं आत्मानं क्षणं संयम्य धीरधीः कुमारः चित्र संवृत्य तं चित्रज्ञ सच्चकार. ॥४०॥ अर्थः-पछी (कामथी) व्याकुल थयेला पोताना आत्माने क्षणवारसुधी काबुमा राखीने धैर्ययुक्त बुद्धिवाळा ते सनत्कुमारे (ते) चित्रने वींटी मेलीने ते चित्रकारनो सत्कार कर्यो. ॥ ४० ॥
अस्मासु प्रतिहारोक्तिविदितासु ततः कृती। स न्ययुक्त सितं हर्षस्मितसंहर्षिलोचनम् ॥४१॥ __ अन्वयः-ततः सः कृती प्रतिहार उक्ति विदिताम् अस्मासु सितं हर्ष स्मित संहर्षि लोचनं न्ययुक्त. ॥४१॥
अर्थः-पछी ते चतुर कुमारे छडीदारना बचनथी जणायेली एवी जे अमो, तेनातरफ निर्मल तथा हर्ष अने हास्यथी प्रफुल्लित | थयेली (पोतानी) दृष्टि जोडी. ।। ४१ ।।
Jain Education International
For Private & Personal Use Only