________________
TIT
सनत्कुमार।। स जगाद क्व संवादस्तस्याश्चित्रेण वर्तताम् । शक्या रचयितुं केन चित्रे चन्द्रस्य चन्द्रिका ॥ ३६ ॥. || सान्वय चरित्रं अन्वयः-सः जगाद, चित्रेण तस्याः संवादः क वर्ततां ? चंद्रस्य चंद्रिका चित्रे केन रचयितुं शक्या ? ॥ ३६ ॥
भाषान्तर भर्थः--(त्यारे) ते चित्रकार बोल्यो के, चित्रमा तेणीनी तुलना क्याथी आवी शके ? ( कारण के) चंद्रनी चांदनीने चित्रपा
1.७१॥ कोण चीतरी शके ? ॥ ३६ ॥ दृग्लीलाद्युज्झितं वास्तु चित्रकर्म तया समम् । यस्या दृश्यार्धदेहत्वात्प्रतिबिम्बेऽपि नोपमा ।। ३७॥
अन्वयः-दृग् लीला आदि उज्झितं चित्र कर्म तया समं क्व अस्तु ? यस्याः दृश्य अर्ध देहत्वात् मतिबिंबे उपमा अपि न अर्थः-आंखोना विलासआदिक विनानुं चित्रकार्य तेणीनी बरोबरी क्याथी करी शके ? वळी जेणीनुं फक्त अधुं शरीरज जोवामा आववाथी चित्रमा तेणीनी उपमा मण न आवी शके. ॥ ३७॥ नेदृशी क्वापि कान्तास्ति कुमार त्रिजगत्यपि । विश्वरूपाणि नः पाणिवतीनि लिपिशास्त्रतः ॥ ३८ ॥
अन्वयः-(हे) कुमार ! इदृशी कांता त्रिजगति अपि क्व अपि न अस्ति, लिपि शास्त्रतः विश्वरूपाणि नः पाणि वर्तीनि. ३८॥ अर्थः -(वळी) हे कुमार : आधी स्त्री त्रणे जगतमा क्यांय पण नथी, चित्रशास्त्रना ज्ञानथी जगतनां सर्व स्वरूपो अमारी तो हथेलीमांज रम्या करे छे. ।। ३८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org