________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
लोलमौलितया चञ्चच्चूडामणिमरीचिभिः । आरात्रिकमिवातन्वन्कवीनां काव्यसंपदः ॥ २९ ॥ चालयन्नङ्गुली रङ्गन्नखांशुविततांशुकाम् । वाग्गेयकारिणां गीतेः पताकामिव कल्पयन् ॥ ३०॥ चमत्कारकरानेवं स गृह्णन्गुणिनां गुणान् । चमत्कारकरं दानं ददानोऽनृणतां ययौ ॥३१॥ त्रिभिर्विशेषकम् ___ अन्वयः-लोल मौलितया चंचव चूडामणि मरीचिभिः कवीनां काव्य संपदः आरात्रिक आतन्वन् इव, ॥ २९॥ वाग् गेयकारिणां गीते: रंगत् नख अंशु वितत अंशुकां पताकां कल्पयन इव, अंगुली चालयन् ।। ३० ।। एवं गुणिनां चमत्कार करान् गुणान् गृह्णन् सः चमत्कारकरं दानं ददानः अनृणतां ययौ ॥ ३१ ॥ त्रिभिर्विशेषकं ।। | अर्थः-मस्तक धुणाववाथी चळकता मुकुटना किरणोबडे कविओनी काव्यचमत्कृतिनी जाणे आरती उतारतो, ॥ २९ ॥ गवै. याओना संगीतनी चळकता नखोना किरणोरूपी विस्तीर्ण कपडावाळी जाणे पताका उडाडतो होय नहीं! तेम आंगळी हलावतो, ॥ ३० ॥ तथा ए रीते गुणतानोना चमत्कारी गुणोने ग्रहण करतो एवो ते सनत्कुमार ( तेओने ) आश्चर्य कारक दान आपतो थको करजमुक्त थतो हतो. ॥ ३१॥ त्रिभिर्विशेषकं ।। मुधाकृतसुधावृष्ट्या दृष्टया प्रीतिप्रसन्नया । तदा सेवकतातापं सेवकानां लुलोप सः॥ ३२॥ अन्वय:-सः तदा मुधाकृत सुधा वृष्टया, प्रीति प्रसन्नया दृष्टया सेवकानां सेवकता तापं लुलोप. ॥ ३२ ॥
KOSTOLASHICHARD2967
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org