________________
सान्वय
भाषान्तर
वासुपूज्य 18 श्रूयते यद्यशः शीलकुलरूपकलामयम् । सौधं सनत्कुमारस्य तस्य सोत्कण्ठमागतम् ॥ २६ ॥ युग्मम् ॥2 चरित्रं
अन्वयः-इति ताभिः समं राजलोकं आलोकमानया, यथावस्थं तत्कीर्ति कीर्तनं प्रथयंत्या, ॥ २५ ॥ शील कुल रूप कलो मयं
यद्यशः श्रूयते, तस्य सनत्कुमारस्य सौधं सोत्कंठं आगतं ।। २६ ॥ युग्मं ।। ॥६८॥
अर्थः-ए रीते ते स्त्रीओनी साथे राजकुमारोने जोती, तथा योग्यता मुजब नेओनी कीर्तिनी प्रशंसा करती, ॥२५॥ शील, कुल, रूप, तथा कलाथी युक्त थयेलो जेनो यश संभळायछे, एवा ते सनत्कुमारना मेहेलमा हुँ उत्कंठासहित आवी. ॥२६॥युग्म। मध्येधाम वयं यामस्तन्मुखालोकनोन्मुखाः । यावत्तावन्महेन्द्रेणाप्यनुच्छिष्टं वहन्महः ॥ २७ ॥
स कुमारः कलावद्भिर्भूरिभिर्भूषितान्तिकः । न्यभाल्यत सभावर्ती चक्रवर्ती शुभात्मनाम् ॥ २८ ॥ युग्मं. ___ अन्वयः-तत् मुख आलोकन उन्मुखाः वयं यावत् मध्ये धाम यामः, तावत् महेन्द्रेण अपि अनुच्छिष्टं महः वहन्, ॥२७॥
भूरिभिः कलावद्भिः भूषित अंतिकः, शुभ आत्मनां चक्रवर्ती सः कुमारः न्यभाल्यत ।। २८ ।। युग्मं ॥ 31 अर्थः–ते राजकुमारर्नु मुख जोवाने उत्कंठित थयेली एवी अमो ज्यारे तेना मेहेलमा पहोंची, त्यारे इन्द्रे पण नही भोगवेला
तेजने धारण करतो, ॥ २७ ॥ अने घणा कलावान मनुष्योबडे शोभायुक्त थयेला नजीकना भागवाळो, तथा सजनोमां चक्रवर्ति । सरखो ते सनत्कुमार अमारा जोवामां आव्यो. ॥ २८ ॥ युग्मं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org