SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सनमा कासुपूज्य चरित्रं सान्वय भापान्तर ।। ६७॥ AMARCRACREATEL कलानां पटलं रूपं गुणानां च गणं परः । मदेनादूषयन्मद्यबिन्दुनेव पयोघटीम् ॥ २२ ॥ अन्वयः-परः कलानां पटलं, रूपं, च गुणानां गणं, मद्य बिंदुना पयः घटी इव मदेन अषयत्. ।। २२ ॥ अर्थ:---(वळी) बीजो ( कोइक राजकुमार पोतानी ) कलाओना समूहने, रूपने, अने गुणोना समूहने, मद्यना बिंदुथी जेम दूध-10 ना घडाने, तेम मदवडे दूषित करतो हतो. ॥ २२॥ कीर्तिं कलाधुनीधीतां गुणस्यूतां पटीमिव । व्यधान्मित्रक्रुधा कश्चिद् धूम्ययेव मलीमसाम् ॥ २३ ॥ __ अन्वयः-कश्चित् कला धुनी धौर्ता, गुण स्यूतां पटीं इव कीर्ति धूम्यया इव मित्र क्रुधा मलिमसा व्यधात्. ।। २३ ।। 8 अर्थः- (वळी) कोइक राजकुमार तो कलाओरूपी नदीमा धोएली, तथा गुणोवडे (दोरावडे) सीवेली साडी सरखी (पोतानी) कीर्तिने धृमाडासरखा मित्रपरना क्रोधवडे मलीन करतो हतो. ।। २३ ।। किमप्यजल्पन्हृद्याङ्गः कोऽपि स्तब्धत्वनिश्चलः । अविज्ञ एव विज्ञातो मया ग्रावपुमानिव ॥ २४ ॥ अन्वयः-हृद्य अंगः कः अपि कि अपि अजल्पन स्तब्धत्व निश्चलः मया ग्राव पुमान् इव अविज्ञ एव विज्ञातः ॥ २४ ॥ अर्थः-मनोहर शरीरवाळो कोइक तो कई पण बोल्याविना स्तब्धपणाथी निश्चल थयेलो हतो, अने में तो तेने पत्थरनां पुतळा सरखो मुखज जाण्यो. ॥ २४ ॥ द इति ताभिः समं राजलोकमालोकमानया । प्रथयन्त्या यथावस्थं मिथस्तत्कीर्तिकीर्तनम् ॥ २५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy