SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ वासुपूज्य चरित्रं ।। ६५ ।। Jain Education International अन्वयः - यैः तत्र प्रभा लिन नमाः सः भूपभूः न्यमालि, ते नराः अन्य वीर आगमनं वृथा मेनिरेतरां ।। १५ ।। अर्थः—जे माणसोए त्यां कांतिवडे आकाशने (पण ) तेजस्वी करनारा एवा ते राजकुमारने जोयो, ते माणसो (त्यां) बीजा शूरवीर वीरोना आगमनने नकामुं मानवा लाग्या ॥ १५ ॥ तदा शृङ्गारसुन्दर्ये चारवर्यैरुपागतः । कुमारः सोऽयमाचख्ये व्याचख्ये च गुणे गुणे ॥ १६ ॥ अन्वयः - तदा चारवर्यैः सः अयं उपागतः कुमारः शृंगारसुंदर्यै आचख्ये च गुणे गुणे व्याचरूये ॥ १६ ॥ अर्थ :- (वळी ) ते वखते गुप्तचरोए ते आ आवेला कुमारतुं वृत्तांत शृंगारसुंदरीने कही संभळाच्यं तथा तेना दरेके दरेक गुणोनी प्रशंसा करी ॥ १६ ॥ अथ पृथ्वीशपुत्री सा प्रैषयञ्च्चम्पिकां सखीम् । ज्ञातुं वृत्तानि वीराणां सर्वेषां शर्वरीमुखे ॥ १७ ॥ अन्वयः - अथ सा पृथ्वीश पुत्री सर्वेषां वीराणां वृत्तानि ज्ञातुं शर्वरी मुखे चंपिकां सखीं प्रेषयत् ॥ १७ ॥ अर्थः- पछी ते राजकुमारीए ते सबळा शूरवीरोनां आचरणो जाणवामाटे संध्या काळे ( पोतानी ) चंपिकानामनी सखीने (तेओना उतारा ओमां ) मोकली. ।। १७ ।। सा यावा यामिनीयामयमले समुपेयुषी । सुप्ताखिलसखीलोकां प्राह भृपसुतां प्रति ॥ १८ ॥ अन्वयः - सा यात्वा यामिनी याम यमले समुपेयुषी सुप्त अखिल सखी लोकां भूप सुतां प्रति प्राह ॥ १८ ॥ For Private & Personal Use Only 69 सान्वय भाषान्तर ।। ६५ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy