SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 5 सान्वय चरित्रं भाषान्तर 5 ॥६४॥ सनत्कुमार |6ईयूपं विहाय त्वां कन्या सान्यं वृणोति चेत् । तत्का तव पराभृतिस्तया किमगुणज्ञया ॥ १२ ॥ अन्वयः-ईदृगरूपं त्वां विहाय सा कन्या चेत् अन्यं वृणोति, तत् तव का पराभूतिः१ अगुणज्ञया तय किं? ॥ १२ ॥ अर्थः-आवा (मनोहर ) रूपवाळा तमोने छोडीने ते राजकन्या जो बीजाने वरे, तो तेमां तमारु शुं अपमान थवानु हतुं ? ॥६४॥ 5 केमके गुणोने नही जाणनारी एवी ते राजकन्याथी (तमोने) शें लाभ यवानो हतो? ।। १२ ।। इत्याधुक्तिभरैः स्वस्य दर्शयन्मन्त्रिपुत्रताम् । कुमारं सागरः कीर्तिसागरं नगरेऽनयत् ॥ १३ ॥ अन्वयः--इत्यादि उक्तिभरैः स्वस्य मंत्रिपुत्रता दर्शयन् सागरः कीर्ति सागरं कुमार नगरे अनयत् . ॥ १३ ॥ अर्थ:-इत्यादिक वचनोना समूहोथी पोतानुं मंत्रिपुत्रपणुं देखाडतो ते सागर कीर्तिना महासागरसरखा ते सनत्कुमारने (पोताना ) नगरमा लइ गयो. ॥ १३ ॥ वासन्तीवासवेनाथ संमुखं समुपेयुषा । कृतसत्कृतिनास्थापि स धामनि सधामनि ॥ १४ ॥ अन्वयः-अथ संमुख समुपेयुषा वासंती वासवेन कृत सत्कृतिना सः सधामनि धामनि अस्थापि. ॥१४॥ अर्थः पछी सन्मुख आवेला एवा ते वासंतीनगरीना राजाए सत्कारपूर्वक ते सनत्कुमारने तेजस्वी (उमदा) मकानमा उतारो आप्यो. यैर्यभालि प्रभालिप्तनभास्तत्र स भूपभूः । वृथान्यवीरागमनं ते नरा मेनिरेतराम् ॥ १५ ॥ ROCACIRCRACHAR +5 +5+4+4+4+5+ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy