________________
सनत्कुमार चरित्रं
॥ ६३ ॥
1505
Jain Education International
अर्थ :- हे स्वामी ! नयसारनामना मंत्रिनो हुं सागरनामे पुत्र छु, तमोने बोलाववामाटे (मने) तमारा पिताना नगरमां मोकल्यो छे. आज्ञातोऽसि कृति राज्ञा त्वजयोत्कर्षहर्षिणा । तद्वासन्तीं पुरीमेतुमुरीकुरुतरां त्वरा ॥ ९ ॥
अन्वयः - हे कृतिन् ! त्वत् जय उत्कर्ष हर्षिणा राज्ञा आज्ञातः असि, तत् वासंतीं पुरीं एतुं त्वरां उररी कुरुतरां १ ॥ ९ ॥ अर्थ :- हे चतुर कुमार ! तमारा जयनी उन्नतिथी हर्षित थयेला राजाए ( तमारा पिताए ) आज्ञा आपी छे, माटे (ते) वासंती नामनी नगरीमा आववा माटे (तमो) उतावळ करो ? ।। ९ ।।
न तत्रायामि वामाक्ष्या तयान्यस्मिन्वृते यतः । ममाभिभव एव स्यादिदं वदति भृपजे ॥ १० ॥ सजग वीरवर्य वं वर्य एव तया यतः । त्वयि दृष्टे ममाद्याभृदुद्यानमदनभ्रमः ॥ ११ ॥ युग्मं ॥
अन्वयः -- तत्र न आयामि, यतः तया वामाक्ष्या अन्यस्मिन् वृते मम अभिभवः एव स्यात् इदं भूपजे वदति ॥ १० ॥ स जगौ (हे) वीरवर्य ! तया त्वं वर्यः एव यतः त्वयि दृष्टे अद्य मम उद्यान भदन भ्रमः अभूत्. ॥। ११ ॥ युग्मं ॥ अर्थ:- (हुं) त्यां नही आर्बु, केमके ते राजकन्या जो बीजा बरने बरे, तो मारुं अपमानज थाय, एरीते ते सनत्कुमारे कहेवाथी, ॥ १० ॥ ते मंत्रिपुत्रे कहां के, हे पराक्रमशाली कुमार ! ते राजकन्या तमोनेज वरसे, केमके तमोने जोवाथी आजे मने (पण) ते बगीचामा रहेला कामदेवनोज भ्रम उत्पन्न थयो छे. ॥। ११ ॥ युग्मं ॥
For Private & Personal Use Only
कर
सान्वय
भाषान्तर ॥ ६३ ॥
www.jainelibrary.org