SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार | रे कीर क्व कुमारो मां मुक्त्वा यात्यनुमीयताम् ॥ इति निद्रालयान्तेषु सा स्वप्नानलपन्मुहुः ॥२॥ || सान्वय चरित्रं ___ अन्वयः-रे कीर! मां मुक्त्वा कुमारः क्व याति? अनुमीयतां ? इति निद्रा लय अंतेषु सा मुहुः स्वप्नान् अलपत्. ॥२॥ भाषान्तर अर्थः-अरे शुक! मने छोडीने (ते ) कुमार क्यां जाय छे ? ( तेनु तुं ) अनुमान कर? एम निद्रानी अंदर ते वारंवार स्वप्नोने बोलवा लागी ॥२॥ तीव्रतापभृतस्तस्या वयस्याः परितः स्थिताः। अौरधारयन्धारायन्त्रपुत्रीचयश्रियम् ॥३॥ अन्वयः-परितः स्थिताः, तीव्र ताप भृतः तस्याः सख्यः अझैः धारा यंत्र पुत्री चय श्रियं अधारयन् ।३॥ अर्थ:-आसपास बेठेली, तथा अत्यंत खेदने धारण करती एवी तेणीनी सखीओ आंसूओवडे फुआरानी पुतलीओना समूहनी शोभाने धारण करवा लागी. ॥३॥ अथेदं मेदिनीशेन मत्वा दिष्टैः पुरे चरैः । अवगन्तुं कुमारं तं व्यलोकि शुकविक्रयी ॥४॥ ___ अन्वयः-अथ इदं मत्वा मेदिनी ईशेन दिष्टैः चरैः तं कुमारं अवगंतुं शुक विक्रयी पुरे व्यलोकि. ॥ ४॥ अर्थः-पछी आ हकीकत जाणीने राजाए हुकम करेला बातमीदारो ते कुमारने ओळखवामाटे ते शुकने वेचनारा माणसनी न& गरमां शोध करवा लाग्या. ॥ ४ ॥ चिरं निरीक्ष्यमाणोऽपि क्वापि प्रापि नरैर्न सः । शुद्धधर्मोपदेष्टेव दूरभव्यैः शरीरिभिः ॥ ५॥ KAKARKIRANCARRIER Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy