________________
सान्वय
सनत्कुमार चरित्रं
भाषान्तर
। ( ते राजकुमारनो) विरह तेणीने बेभान करवा लाग्यो. ॥ ९४ ॥ तदङ्गेषु हिमं सख्यो यद्यदर्तिभिदे ददुः । तत्तत्तदूष्मणेवाशु पतदेवापदा(s)पदम् ॥ ९५॥
अन्वयः-सख्यः अतिभिदे यत् यत् हिमं तदंगेषु ददुः, तत् तत् तदुष्मणा इव आशु पतत् आपदं एव आपत् ॥१५॥ अर्थ:-सखीओए दुःख मटाडवा माटे जे जे ठंडा पदार्थो तेणीना शरीरपर लगाडवा मांड्या, ते ते पदार्थो जाने कामानलथी तुरत | गळी जइने (तेणीने) दुःखरूपज थवा लाग्या. ॥ ९५ ॥
अमान्मन्ये मदङ्गेषु व्याप तापोऽखिलं जगत् । उष्णाः किमन्यथा चन्द्रजलजन्मदलस्रजः॥ ९६ ॥ निशेश त्वं निशाहीनो दीनो भवसि तत्कथम्। वियुक्तान्दहसि स्युर्वा नराः सहजनिष्ठुराः ॥ ९७ ॥ जले कुमुदिनीप्रेम्णा प्राप्तमादाय पाणिना । दलयध्वं विधुं सख्यः साक्षान्मत्तापकारिणम् ॥९८॥ जानानापि वियोगार्तिं पद्मिनीशस्य पद्मिनि । किं मां दहसि हा कष्टं स्त्रियोऽपि स्त्रीषु निष्कृपाः ॥९९॥ । सख्यः स्फुटति में वक्षः साधु स्फुटतु वा जवात् । स कुमारः स्मराकारः प्रेक्ष्यते यदि हृद्गतः ॥२०० इत्यादि बह जल्पन्ती पतन्ती मूर्छया मुहः । सुदतो रुदतीभिः सा वयस्याभिरलोक्यत ॥१॥ अन्वयः-मन्ये, मदंगेषु अमान तापः अखिलं जगत् व्याप, अन्यथा चंद्र जलजन्म दल सजः उष्णाः किं ? ।। ९६ ॥ (हे)
PICNEXCRIGRICRACKERA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org