________________
हा
सान्वय
सनत्कुमार चरित्रं
भाषान्तर
॥ ५८ ॥
।। ५८॥
CRACKACHCHARGER
अर्थः-तेणीनु मन, नही शय्यामा, न सखीओनां वचनोमां, न बगीचामां, न घरमां, न जलमां, के न स्थलमां, एम क्यांयें पण गोठवा न लाग्यु. ॥ ९१ ॥
तुलितार्कच्छविरहो विरहोऽस्या हृदि ज्वलन् । ददौ निद्रापनोदाय मदनस्य दिनोदयम् ॥ ९२॥ ___ अन्वयः-अहो ! तुलित अर्क च्छविः अस्याः हृदि ज्वलन् विरहः निद्रा अपनोदाय मदनस्य दिन उदयं ददौ. ॥ १२ ॥
अर्थः-अहो ! सूर्यनी छवीनी तुलना करनारो, एवो तेणीना हृदयमा वळतो विरहाग्नि निद्राना नाशमाटे कामदेवना दिव- | सने उदय आपवा लाग्यो. (अर्थात् तेणीना हृदयमा कामदेव उत्पन्न थयो. ) ॥ १२ ॥
स कुमारः क्व रे कीर जल्पन्तीति प्रतिक्षणम् । मनोमनोभवभवव्याधिमत्तमधत्त सा ॥ ९३ ॥ ___ अन्वयः-रे कीर! सः कुमारः क्व ? इति प्रतिक्षणं जल्पंती सा मनोभव भव व्याधि मत्तं मनः अधत्त. ॥ ९३ ।। अर्थः-अरे शुक! ते राजकुमार क्या छ ? एप क्षणे क्षणे बोलती एवी ते शृंगारसुंदरी कामदेवथी उत्पन्न थयेली पीडाने लीधे उन्मत्त थयेला मनने धारण करवा लागी. ।। ९३ ।।
क्रमान्निहनुतवहिश्रीविरहस्तां व्यहस्तयत् । पुष्पचापधरापस्य प्रताप इव दुःसहः ॥ ९४ ॥ ___ अन्वयः--क्रमात् निहनुत वहि श्रीः, पुष्प चाप धरापस्य दुःसहः प्रतापः इव विरहः तां व्यहस्तयत् . ।। ५४ ॥ अर्थः-अनुक्रमे अग्निनी शोभानो (पण) तिरस्कार करनारो, तथा कामदेवरूपी राजाना सहन न थइ शके एवा प्रताप सरखो । म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org