SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सान्वय चरित्रं भाषान्तर ॥५७॥ सनत्कुमारला अथ कीरकुमारासि त्वं कुमारस्य कस्य रे । तथ्यं वद यथा दद्यां हृद्यां तव फलावलीम् ॥ ८८॥ अन्वयः-अथ रे कीर कुमार ! त्वं कस्य कुमारस्य असि, तथ्यं वद ? यथा तब हयां फल आवली दद्यां. ॥ ८८ ।। अर्थः-हवे हे शुककुमार ! तुं कया कुमारनी (मालिकीनो) छे? खरं बोल ? के जेथी तने (९) मनोहर फलोनी श्रेणि आपुं. ॥८८ ॥ ५७॥ इति पृष्टः करे कृत्वा कीरः कन्यकया तया । स पपाठ सुधाक्तानि सूक्तान्येव अन्वयः-तया कन्यकया करे कृत्वा इति पृष्टः सः कीरः मुहुः मुहुः सुधाक्तानि सूक्तानि एव पपाठ. ।। ८९ ॥ अर्थः----ते राजकन्याये हाथमा लेइने एरीते पूछेलो ते शुक वारंवार अमृतसरवां उत्तम काव्योज बोलवा लाग्यो. ।। ८९ ।।। ततस्तिरश्चां चैतन्यचातुरी क्वेति चेतनी । किंचिदश्चितपञ्चषुः सा विचित्ता गृहं गता ॥ ९॥ अन्वयः-ततः तिरश्चां चैतन्य चातुरी क्व ? इति चेतनी सा किंचित् अंचित पंचेषुः विचित्ता गृहं गता. ॥९० ॥ अर्थः-पछी तिर्यंचोने (एवी) स्वाभाविक हुशीयारी क्याथी होय ? एम विचारती एवी ते शृंगारसुंदरी जरातरा कामदेवनी पूजा | करीने शून्य मनथी धेर गइ. ।। ९० ।। न तल्पे न सखीजल्पे न वने न निकेतने । न जले न स्थलेऽप्यस्या मनः क्वचन निर्वतम् ॥ ९१॥ अन्वयः-अस्याः मनः न तल्पे, न सखी जल्पे, न वने, न निकेतने, न जले, न स्थले, कचन अपि न निवृतं. ॥ ११ ॥ PARICARROACAORNA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy