SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सान्वय चरित्रं भाषान्तर सनत्कुमार | तावन्मत्प्रियमेवेदमार्यायुग्मं शुकस्तु कः । इति ध्यानप्लुते सिंहसुते सोऽथकयत्कथाम् ॥ ८५ ॥ अन्वयः-इदं आर्यायुग्म तावत् मत्मियं एक, तु शुकः कः ? इति सिंहसुते ध्यान प्लुते सः कथां अकथयत्. ।। ८५ ॥ अर्थः-आ बन्ने आर्याओ तो मने प्रियज छे, हवे ते शुक कयो ? एम ते सनत्कुमार विचारमा पडता ते माणस कथा आगळ कहेवा लाग्यो के, ।। ८५ ॥ इति कीरोक्तिमाकर्ण्य कन्यां कापि सखी जगौ । आस्ते भुवि युवा दुःखलोपी कोऽपीदृशोऽप्यहो ॥८६॥ ___ अन्वयः-इति कीरोक्तिं आकर्ण्य का अपि सखी कन्यां जगौ, अहो ! ईदृशः अपि कः अपि दुःख लोपी युवा भुवि आस्ते. अर्थः-एवीरीतनी ते शुकनी वाणी सांभळीने कोइक सखीए ते राजकन्याने कयु के, आवो पण कोइक दुःख मटाडनारो यु. वान पुरुष पृथ्वीपर विद्यमान लागे छे, ॥ ८६ ।। स्मरं भ्रमात्कुमारेति संबोध्यार्यायुगं पठन् । रूपं कुलं वयः शीलं गुणान्यस्य शुकोऽभ्यधात् ॥ ८७॥ अन्वयः-भ्रमात् स्मरं कुमार इति संबोध्य आर्यायुगं पठन् शुकः यस्य रूपं, कुलं, वयः, शीलं, गुणान् अभ्यधात् ।। ८७ ।। अर्थः-अथवा भ्रांतिथी (आ) कामदेवने हे कुमार! एम संबोधीने बे आयाओ कहेतांथका आशुके जेनां रूप, कुल, वय तथा || शील (विगेरे) गुणो कही संभळाव्या छे. ॥ ८७ ॥ युग्मं ॥ RECRUCAMECCALAMAUS MONICARRIORAICHOOL Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy