SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। ५५ ।। Jain Education International वचन बोलवा लाग्यो. ॥ ८१ ॥ कुमारराज यच्छाशु सुप्रियाणि फलानि मे । सुप्रियं ते पठाम्यार्याद्वयमेतन्निशम्यताम् ॥ ८२ ॥ अन्वयः - ( है ) कुमारराज ! मे आशु सुप्रियाणि फलानि यच्छ ? ते सुप्रियं एतत् आर्या द्वयं पठामि निशम्यतां ? ॥ ८२ ॥ अर्थ :- हे राजकुमार ! मने तुरत मनगमतां फलो आपो ? (हुं) तमोने आ मनोहर वे आर्याओ कहुं छु, ते (तमो ) सांभळो ? अभियुक्ति शुक्तिमुक्तागुणगणयुक्ताः श्रयन्कलाः सकलाः । उपलभरविपुलभारैः किमलंकारैः कृती कुरुते अन्वयः-अभियुक्ति शुक्ति मुक्ता गुण गण युक्ताः सकलाः कलाः श्रयन कृती उपल भर विपुल भारैः अलंकारैः किं कुरुते ? अर्थ :- युक्ति ओरूपी छीपमा रहेलां मोतीओ सरखा (निर्मल) गुणोना समूहथी भरेली सर्व कलाओने धारण करतो विचक्षण माणस पत्थरना समूहसरखा अत्यंत भार करनाएं आभूषणोने शुं करे ? ॥ ८३ ॥ फलमविकलदुर्जपजपदुस्तपतपसोर्यदर्जयन्ति जनाः । तत्कृतये निजयुवतिषु सुकृतकृतः सन्तु संतुष्टाः अन्वयः - जनाः अविकल दुर्जप जप दुस्तप तपसोः यत् फलं अर्जयंति तत्कृतये सुकृतकृतः निजयुवतिषु संतुष्टाः संतु. ॥८४॥ अर्थ :--- माणसो निर्मल अने मुश्केलीवाळा जपो, तथा आकरा तपोनुं जे फल मेळवे छे, ते कार्यमाटे ते पुण्यवंतो पोतानी स्त्रीओमांज संतुष्ट थाओ ? ॥ ८४ ॥ For Private & Personal Use Only सान्वय भाषान्तर ।। ५५ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy