________________
सनत्कुमार
चरित्र
॥ ५३ ॥
Jain Education International
उत्सुक थइने मीयानामां बेसीने चाली. ॥ ७४ ॥
केनचित्पथि विक्रीयमाणं माणिक्यपञ्जरे । कंचिद्वचनचातुर्य धीरं कोरं ददर्श सा ॥ ७५ ॥
अन्वयः - पथि केनचित् विक्रीयमाणं माणिक्य पंजरे वचन चातुर्य धीरं कंचित् कीरं सा ददर्श ।। ७५ ।। अर्थः- मार्गमां कोइकवडे बेचाता, तथा माणिक्यना पांजरामा रहेला, अने वचननी चतुराइमां पंडितपणुं धरनारा कोइक शुकने (पोपटने ) तेणीए जोयो. ।। ७५ ।।
तदिष्टवित्तदानेन तं क्रीत्वाकृष्य पञ्जरात् । कलयन्ती करे कीरं कामायतनमाप सा ॥ ७६ ॥
अन्वयः - तत् इष्ट वित्त दानेन तं कीरं क्रीत्वा, पंजरात् आकृष्य करे कलयंती सा काम आयतनं आप ॥ ७६ ॥ अर्थः- ते माणसने तेनी इच्छामुजब धन आपी ते शुकने वेचातो लेइने, तथा तेने पांजरामांथी कहाडी हाथमां लेइने ते शृंगारसुंदरी कामदेवना मंदिरमां आवी. ॥ ७६ ॥
ततो मरकतश्मश्रुश्रूकुन्तलकनीनिकः । बालप्रवालनिष्पन्नपदपाणिरदच्छदः ॥ ७७ ॥ पद्मरागदलश्रेणिपिनद्धनखपद्धतिः । कांचित्कांचित्क्रियामङ्गैर्जीवद्भिरिव कल्पयन् ॥ ७८ ॥ हसान्नवाल्पभिन्नोष्ठदृश्यमौक्तिकदन्तरुक् । दृशा प्रसादस्मितया पश्यन्निव पुरःसरान् ॥ ७९ ॥
For Private & Personal Use Only
सान्वय
भाषान्तर
।। ५३ ।।
www.jainelibrary.org