________________
सनत्कुमार चरित्रं
॥ ५२ ॥
Jain Education International
अन्वयः - ततः तन्मह कर्म भूपे निरादरीभूते सा कला आवलि विलास एक सुख मन्ना स्थिता ॥ ७१ ॥ अर्थः- पछी तेणीना विवाह महोत्सवना कार्यमाटे राजा पण उत्साहरहित थयो, अने ते शृंगारसुंदरी पण कलाओनो समूह शिखवासंबंधी सुखमांज लीन थइने रही. ।। ७१ ॥
मुदा स्वप्नेऽन्यदापश्यन्निशान्ते शान्तधीरियम् । आत्मानं कल्पवृक्षस्य वामतः कामतः स्थितम् ॥७२॥ अन्वयः - अन्यदा मुदा शतिधीः इयं निशांते स्वप्ने कल्पवृक्षस्य वामतः कामतः आत्मानं स्थितं अपश्यत् ॥ ७२ ॥ अर्थ :- एक दिवसे हर्षथी शांत बुद्धिवाळी ते शृंगारसुंदरी रात्रिने छेडे स्वप्नमां कल्पवृक्षनी डावी बाजुए आनंदथी पोताने वेठेली जोवा लागी ॥ ७२ ॥
यथेप्सितप्रदो भावी वल्लभस्ते यथेप्सितः । इत्याचचक्षिरे तस्यै स्वप्नव्याख्यां विचक्षणाः ॥ ७३ ॥
अन्वयः - विचक्षणाः तस्यै स्वप्न व्याख्यां इति आचचक्षिरे, यथा इप्सित प्रदः यथा इप्सितः ते वल्लभः भावी ॥ ७३ ॥ अर्थः- (पछी) पंडितोए तेणीने ते स्वप्ननो अर्थ एवो कही बतान्यो के, वांछित पदार्थों आप नारो मनगमतो तने भर्तार प्राप्त थशे. साचलन्नृविमानेन प्रातः प्रीतिमती ततः । नन्तुमुद्यानसद्मानं पद्मानन्दनमुद्यता ॥ ७४ ॥
अन्वयः - ततः प्रातः प्रीतिमती सा उद्यान सद्मानं पद्मा नंदनं नंतुं उद्यता नृविमानेन अचलत्. ॥ ७४ ॥ अर्थ :- पछी प्रभाते प्रीतिवाळी एवी ते शृंगारसुंदरी उद्यानमा जेनुं मंदिर छे, एवा लक्ष्मीना पुत्र कामदेवने नमस्कार करवाने
For Private & Personal Use Only
सान्वय
भाषान्तर
॥ ५२ ॥
www.jainelibrary.org