SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सान्वय भाषान्तर ॥५०॥ सनत्कुमार | खदाइ (थइ पडे छे. ) ॥ ६४ ।। कुलं यदि न तद्रूपं ते चेत्तन्नामलाः कलाः। चेत्ते च ताश्च तन्मातर्न शीलं सुलभं नृषु ॥६५॥ चरित्रं ___ अन्वयः-(हे) मातः! यदि कुलं तद् रूपं न, चेत् ते तत् अमला: कलाः न, च चेत् ते च ताः, तत् नृषु शीलं मुलभं न. ४ ॥५०॥ अर्थ:-हे माताजी ! जो कुल (सारु) होय तो रूप न होय, कदाच ते चन्ने होय, पण निर्मल कला न होय, वळी कदाच तेवू कुल अने रूप, तेमज तेवी कलाओ पण होय, परंतु पुरुषोमां शीलपालन सुलभ होतुं नथी. ॥६५॥ रूपशाली कलामाली कुलीनश्चैकरागभाक् । न प्राप्यश्चेत्प्रियो नारी तत्कुमार्येव जीर्यतु ॥ ६६ ॥ ___ अन्वयः-चेत् रूप शाली, कला माली, कुलीनः च एकरागभाक् मियः न प्राप्यः, तत् नारी कुमारी एव जीर्यतु. ॥६६॥ अर्थ:-कदाच मनोहर रूपवाळो, कलावान् , उत्तम कुलवाळो, अने एक पत्नीव्रतना प्रेमवाळो भर्तार प्राप्त न थाय, तो स्त्रीए कुमारीपणेज जींदगी पूरी करवी (ए सारुं छे.) ॥ १६ ॥ कर्तुं शक्यं वरे रूपकलाकुलनिरूपणम् । कस्त्विदं वेद यत्तस्य मनः कुत्रापि रंस्यते ॥ ६७॥ अन्वयः-वरे रूप कला कुल निरूपणं कर्तुं शक्यं. यत् तस्य मनः कुत्र अपि रंस्यते, इदं तु कः वेद ॥६७॥ अर्थः-वरना रूप, कला अने कुलनी तो परीक्षा (पण) करी शकाय, परंतु तेनुं मन जे क्यांक रमतुं होय, ते बाबतने कोइ || जाणी शके १ ॥६७ ॥ AAAAAAA-%A49 Jain Education International For Private & Personal Use Only
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy