________________
सनत्कुमार
चरित्रं
118211
Jain Education International
सारी देखाय नही. ॥ ५७ ॥
रमणी रमणीयापि रमणेन विवर्जिता । ज्ञानश्रीरिव चारित्ररहिता न हि राजते ॥ ५८ ॥ अन्वयः -- चारित्र रहिता ज्ञान श्रीः इव रमणेन विवर्जिता रमणीया रमणी अपि हि न राजते. ।। ५८ ।। अर्थः- चारित्रविनानी ज्ञानलक्ष्मीनीपेठे भर्तारविनानी मनोहर स्त्री पण खरेखर शोभती नथी. ॥ ५८ ॥ अभर्तृका तृणेभ्योऽपि स्त्री पितॄणां गृहे लघुः । आयाति भ्रातृजायानामपि मुण्डीति वाच्यताम् ॥ ५९ ॥
अन्वयः - अभर्तृका स्त्री पितृणां गृहे तृणेभ्यः अपि लघुः भ्रातृजायानां अपि " मुंडी " इति वाच्यतां आयाति ॥ ६९ ॥ अर्थः- भर्तारविनानी स्त्री मावापने घेर तणखलांथी पण हलकी थाय छे, अने भोजाइयो पासे "मुंडकी " एवां अपमानने पामे छे, (अर्थात् भोजाइयो) तेणीने "मुंडकी" (रोड) कही अपमानथी बोलावे छे. ॥ ५९ ॥ कलाहीनः पुमानग्निरज्वालो निर्जला | विपतिर्युवतिश्चेति वाप्ययं न चतुष्टयम् ॥ ६० ॥
अन्वयः - कला हीनः पुमानू, अज्वालः अग्निः, निर्जला नदी, च विपतिः युवतिः, इति चतुष्टयं क अपि अर्ध्यं न ॥ ६० ॥ अर्थ:- हुनर विनानो पुरुष, ज्वालाविनानो अग्नि, जल विनानी नदी, तथा भर्तार विनानी युवान स्त्री, ए चारे क्यांये पण सन्मान पामतां नथी. ॥ ६० ॥
स्त्रीणां भवत्यनाथानां बन्धुरप्यभिभृतये । अब्जिनीनामिवाब्जोऽपि चन्द्रोऽनुद्गतभास्वताम् ॥ ६१ ॥
For Private & Personal Use Only
य
सान्वय
भाषान्तर
।। ४८ ।।
www.jainelibrary.org