SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं 118211 Jain Education International सारी देखाय नही. ॥ ५७ ॥ रमणी रमणीयापि रमणेन विवर्जिता । ज्ञानश्रीरिव चारित्ररहिता न हि राजते ॥ ५८ ॥ अन्वयः -- चारित्र रहिता ज्ञान श्रीः इव रमणेन विवर्जिता रमणीया रमणी अपि हि न राजते. ।। ५८ ।। अर्थः- चारित्रविनानी ज्ञानलक्ष्मीनीपेठे भर्तारविनानी मनोहर स्त्री पण खरेखर शोभती नथी. ॥ ५८ ॥ अभर्तृका तृणेभ्योऽपि स्त्री पितॄणां गृहे लघुः । आयाति भ्रातृजायानामपि मुण्डीति वाच्यताम् ॥ ५९ ॥ अन्वयः - अभर्तृका स्त्री पितृणां गृहे तृणेभ्यः अपि लघुः भ्रातृजायानां अपि " मुंडी " इति वाच्यतां आयाति ॥ ६९ ॥ अर्थः- भर्तारविनानी स्त्री मावापने घेर तणखलांथी पण हलकी थाय छे, अने भोजाइयो पासे "मुंडकी " एवां अपमानने पामे छे, (अर्थात् भोजाइयो) तेणीने "मुंडकी" (रोड) कही अपमानथी बोलावे छे. ॥ ५९ ॥ कलाहीनः पुमानग्निरज्वालो निर्जला | विपतिर्युवतिश्चेति वाप्ययं न चतुष्टयम् ॥ ६० ॥ अन्वयः - कला हीनः पुमानू, अज्वालः अग्निः, निर्जला नदी, च विपतिः युवतिः, इति चतुष्टयं क अपि अर्ध्यं न ॥ ६० ॥ अर्थ:- हुनर विनानो पुरुष, ज्वालाविनानो अग्नि, जल विनानी नदी, तथा भर्तार विनानी युवान स्त्री, ए चारे क्यांये पण सन्मान पामतां नथी. ॥ ६० ॥ स्त्रीणां भवत्यनाथानां बन्धुरप्यभिभृतये । अब्जिनीनामिवाब्जोऽपि चन्द्रोऽनुद्गतभास्वताम् ॥ ६१ ॥ For Private & Personal Use Only य सान्वय भाषान्तर ।। ४८ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy