SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ॥४६॥ चन्दनाद्यपि सेव्यं सा सिषेवे स्वच्छया धिया । मनःकामनया हंसगमना न मनागपि ॥ ५१ ॥ अन्वयः-हंसगमना सा सेव्यं चंदनादि अपि स्वच्छया धिया सिषेवे, मनः कामनया मनाक् अपि न. ॥५१॥ अर्थः-हंससरखी चालवाळी ते कन्या भोगववा योग्य चंदन आदिक पण निर्मल बुद्धिथीज वापरे छे, परंतु हृदयना कामविकारथी जरा पण वापरती नथी. ॥ ५१ ।। केलीषु सफलीचक्रे कदापीयं न मामिति । विमुक्ता कुपितेनेव सांप्रतं शैशवेन सा ५२ ॥ ____ अन्वय:-इयं केलीषु कदापि मा न सफलीचक्रे, इति कुपितेन इव शैशवेन सांपतं सा विमुक्ता. ।। ५२ ।। अर्थः-आ कन्याये क्रीडानी अंदर कोइ पण वखते मने सफल कयु नही, एवा विचारथी जाणे क्रोधातुर थयेला पाळपणाए हालमा तेणीनो त्याग कर्यो छे. (अर्थात् ते युवती थयेली छे) ॥ ५२ ॥ यौवनं नलिनाक्षीषु विकारककलागुरुम् । निर्विकारविलासेषु सा शिष्ययति संप्रति ॥ ५३॥ अन्वयः-नलिनाक्षीषु विकार एक कला गुरु यौवनं सा संप्रति निर्विकार विलासेषु शीष्ययति ।। ५३ ।। अर्थः-स्त्रीओने विषे (स्वभावथीज ) विकार उत्पन्न करवामां एक कलाचार्यसरखा यौवनने, ते कन्याए हालमा विकार रहित विलासो (शिखबवामाटे) शिष्य तरीके गोठवेलुं छे. ॥ ५२ ॥ भूपे तदनुरूपाय वराय विहितोद्यमे । सांप्रतं सर्वभृपानां रूपं चित्रेषु पश्यति ॥ ५४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy