________________
सनत्कुमार
सान्वय
चरित्रं
भाषान्तर
॥४६॥
चन्दनाद्यपि सेव्यं सा सिषेवे स्वच्छया धिया । मनःकामनया हंसगमना न मनागपि ॥ ५१ ॥
अन्वयः-हंसगमना सा सेव्यं चंदनादि अपि स्वच्छया धिया सिषेवे, मनः कामनया मनाक् अपि न. ॥५१॥ अर्थः-हंससरखी चालवाळी ते कन्या भोगववा योग्य चंदन आदिक पण निर्मल बुद्धिथीज वापरे छे, परंतु हृदयना कामविकारथी जरा पण वापरती नथी. ॥ ५१ ।।
केलीषु सफलीचक्रे कदापीयं न मामिति । विमुक्ता कुपितेनेव सांप्रतं शैशवेन सा ५२ ॥ ____ अन्वय:-इयं केलीषु कदापि मा न सफलीचक्रे, इति कुपितेन इव शैशवेन सांपतं सा विमुक्ता. ।। ५२ ।।
अर्थः-आ कन्याये क्रीडानी अंदर कोइ पण वखते मने सफल कयु नही, एवा विचारथी जाणे क्रोधातुर थयेला पाळपणाए हालमा तेणीनो त्याग कर्यो छे. (अर्थात् ते युवती थयेली छे) ॥ ५२ ॥ यौवनं नलिनाक्षीषु विकारककलागुरुम् । निर्विकारविलासेषु सा शिष्ययति संप्रति ॥ ५३॥
अन्वयः-नलिनाक्षीषु विकार एक कला गुरु यौवनं सा संप्रति निर्विकार विलासेषु शीष्ययति ।। ५३ ।। अर्थः-स्त्रीओने विषे (स्वभावथीज ) विकार उत्पन्न करवामां एक कलाचार्यसरखा यौवनने, ते कन्याए हालमा विकार रहित विलासो (शिखबवामाटे) शिष्य तरीके गोठवेलुं छे. ॥ ५२ ॥
भूपे तदनुरूपाय वराय विहितोद्यमे । सांप्रतं सर्वभृपानां रूपं चित्रेषु पश्यति ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org