SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। ४५ ।। Jain Education International त्रैलोक्यरमणीभ्योऽपि रमणीयतमामिमाम् । कन्यामनन्यस्पृहया ग्रहयांचक्रिरे गुणाः ॥ ४८ ॥ अन्वयः - त्रैलोक्य रमणीभ्यः अपि रमणीयतमां इमां कन्यां गुणाः अनन्य स्पृहया ग्रहयांचक्रिरे ॥ ४८ ॥ अर्थः-त्रणे लोकनी सुंदरी ओथी पण अत्यंत मनोहर, एवी आ कन्याने, गुणोए बीजी कोइ स्त्रीनी पण इच्छा राख्या विना स्वीकारेली छे. ( अर्थात् सर्व गुणो ते कन्यामां आवीने वसेला छे.) ।। ४८ ।। भात्यसौ शशिलीलेन शीलेनैव मयात्र किम् । इतीवास्या बहिर्नास्यादेति प्रीत्यामपि स्मितम् ॥ ४९ ॥ अन्वयः - असौ शशिलीलेन शीलेन एव भाति, अत्र मया किं ? इति इव, प्रीत्यां अपि अस्याः आस्यात् स्मितं बहिः न एति अर्थः- आ कन्या चन्द्र सरखां निर्मळ शील वडेज शोभी रही छे, ( माटे ) अहीं मारूं शुं प्रयोजन छे ? जाणे एवा विचारथीज प्रीति समये पण तेणीना मुखमांथी हास्य बहार आवतुं नथी. ॥ ४९ ॥ इयं बालापि शीलस्य परमां भूमिकां गता । कदापि न ददात्येव खिन्नेव त्वरितं पदम् ॥ ५० ॥ अन्वयः - बाला अपि शीलस्य परमां भूमिकां गता इयं खिन्ना इव कदापि त्वरितं पदं न ददाति एव. ।। ५० ।। अर्थः- बाला छतां पण शीलनी परम कोटीए पहोंचेली आ कन्या, जाणे थाकी गइ होय नही ! तेम कोइ पण समये उतावळु पगलुं तो भरतीज नथी. ॥ ५० ॥ For Private & Personal Use Only सान्वय भाषान्तर ।। ४५ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy