SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।। ४४ ।। Jain Education International सरखी, वासंती नामथी प्रख्यात थयेली नगरी छे. ॥ ४४ ॥ तस्यां नामाङ्कनामास्ति नाकनाथनिभो नृपः । पद्मवासेति यत्पाणिवासेनेवाभ्यधुः श्रियम् ॥ ४५ ॥ अन्वयः ---तस्यां नाक नाथ निभः नामांक नामा नृपः अस्ति, यत्पाणि वासेन इव श्रियं पद्मवासा इति अभ्यधुः. ।। ४५ ।। अर्थः- ते नगरीमा इन्द्र सरखो नामांकनामे राजा छे, के जेना हस्तकमलमां निवास करवायी जाणे लक्ष्मीने (लोको) 'पद्मवासा' ( कमलमा रहेनारी) कहेवा लाग्या छे ! तस्य प्रिया श्रियामेकसदनं मद्नावली । अस्ति राजीवजीवातुवदना मदनायुधम् ॥ ४६ ॥ अन्वयः - तस्य श्रियां एक सदनं, राजीव जीवातु वदना, मदन आयुधं मदनावली मिया अस्ति. ।। ४६ ।। अर्थः- ते राजाने लक्ष्मीना एक स्थान सरखी, चंद्रसरखा मुखवाळी, अने कामदेवना शस्त्र सरखी मदनावली नामनी राणी छे. तदङ्गजा 'गजगतिर्जगति प्राप्तविश्रुतिः । आस्ते मुखानिलमिलभृङ्गा शृङ्गारसुन्दरी ॥ ४७ ॥ अन्वयः - गज गतिः, जगति प्राप्त विश्रुतिः, मुख अनिल मिलद् भृंगा शृंगारसुंदरी तदंगजा आस्ते ॥ ४७ ॥ अर्थ:- हाथी सरखी (मनोहर ) गतिवाळी, जगतमां प्रख्याति पामेली, अने मुखना पवनथी एकठा थता भ्रमरोवाळी ( सुगंधि श्वासोश्वासवाळी) एवी शृंगारसुंदरी नामनी तेनी पुत्री छे. ॥ ४७ ॥ For Private & Personal Use Only सान्वय भाषान्तर ॥ ४४ ॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy