________________
सनत्कुमारदा
सान्वय
चरित्रं
भाषान्तर
॥४२॥
सनत्कुमारे सन्मानसहित ते बन्ने विद्याधरोने तुरत त्यांथी रवाना कर्या. ॥ ३७ ।।
अवलिष्ट बलिष्ठानां धर्यः पुर्य ततः कृती। पदे पदे नृदेवानां वृन्दैर्वन्यपदाम्बुजः॥३८॥ ___ अन्वयः-तदः बलिष्ठानां धुर्यः, पदे पदे नृदेवानां वृन्दैः वंद्य पद अंबुजः कृती पुर्य अवलिष्ट. ।। ३८ ॥ अर्थः-पछी बलवानोमा अग्रेसर, तथा पगले पगले राजाओना समूहोवडे बंदाता छे चरणकमलो जेना, एवो कृतार्थ थयेलो ते सनत्कुमार (पोताना) नगर प्रत्ये ( जवामाटे त्यांथी ) पाछो वळ्यो. !॥ ३८ ॥
प्रयाणान्ते पटावासविश्रान्ते शान्तचेतसः। विज्ञप्तं प्रतिहारेण कुमारस्येदमन्यदा ॥३९॥ ___अन्वयः- अन्यदा प्रयाण अंते पट आवास विश्रांते शांत चेतसः कुमारस्य प्रतिहारेण इदं विज्ञप्तं. ॥ ३९ ।।
अर्थः-एक दिवसे प्रयाणने अंते तंबूमा विश्राम लेती वेलाए शांत हृदयवाळा एवा ते सनत्कुमारने प्रतिहारे ( आवीने ) एवी | विनंति करी के, ॥ ३९ ॥
केनापि सहितः पुंसा प्रहितः स्वामिना स्वयम् । जीमूतो नाम दूतोऽस्ति कुमार द्वारि वारितः ॥ ४० ॥ __ अन्वयः-( हे ) कुमार ! केन अपि पुंसा सहितः, स्वामिना स्वयं प्रहितः जीमूतः नाम दूतः द्वारि वारितः अस्ति. ॥ ४०॥ अर्थ:-हे कुमार! कोइक पुरुष सहित ( आपना ) पिताजीए पोते मोकलेलो जोमूत नामनो दूत में दरवाजे रोकेलो (उभो) छे. विज्ञाय वेत्रभृन्नेत्रसंज्ञां भूपभुवस्ततः। दृतं च तं पुमांसंच दत्तसम्मानमानयत् ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org