________________
सान्वय
भाषान्तर
॥४१॥
सनत्कुमारदा अन्वयः-च द्विषां इदं बलं निद्रादरिद्रं रचयतं? च अमुं बंधात् मुंचतं? रिपोः अपि विपद् माभूत् ॥ ३४ ॥
अर्थ:-वळी शत्रुओना आ सैन्यने निद्रारहित करो? तथा आ शूरकेशरीराजाने (पण) बंधन रहित करो? केमके शत्रुने पण चरित्रं
आपदा न होवी जोइये. ॥ ३४ ॥
इत्यादेशे कुमारेन्दोस्ताभ्यां तूर्णं विनिर्मिते । उत्तस्थौ दलिताशेषविकारं तहलद्वयम् ॥ ३५॥ ___ अन्वयः-इति कुमारेन्दोः आदेशे ताभ्यां तूर्ण विनिर्मिते दलित अशेष विकारं तद् बल द्वयं उत्तस्थौ. ॥ ३५ ॥ अर्थ:-एवीरीतनो ते राजकुमारनो हुकम तेओए तुर्त बजाववाथी सर्व विकारोथी रहित थयेला ते बन्ने सैन्यो उठीने उभा थयां.
दूरं त्रपानतः शूरकेसरी सिंहसूनुना । बहु संमान्य सत्कृत्य मुक्तः स्वमगमत् पुरम् ॥ ३६॥ ___ अन्वयः-दूरं त्रपा नतः शूरकेसरी सिंह मनुना बहु संमान्य सत्कृत्य मुक्तः स्वं पुरं अगमत् . ॥ ३६॥
अर्थः-(पछी) लजावडे अलंत नन थयेला ते शूरकेसरीराजाने सिंहराजाना पुत्र एवा ते सनत्कुमारे घणा सन्मान अने सत्कारपूर्वक छोडी मूकबाथी (ते) पोताना नगरमा चाल्यो गयो. ।। ३६ ।। भीमतो भीमती मा भूभृर्वां संभूय भावतोः । इत्युक्त्वाऽऽशु कुमारेण महिती प्रहितो खगो ॥३७॥
अन्वयः-भास्वतोः वा संभृय भः भीमतः भीमती माभूत , इति उक्त्वा कुमारेण महितौ खगौ आशु महिती ॥३७॥ अर्थ:-तेजस्वी एवा नमो बन्नेनी भालिकीवाळी ( ते वैताब्यनी) पृथ्वी, ते भीमथी हवे भययुक्त न रहेवी जोइये, एम कही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org